यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृणता [anṛṇatā] आनृण्यम् [ānṛṇyam], आनृण्यम् Freedom from debt; ˚ताकृत्येना- पकारं करिष्यामि Pt.5 do harm by way of retaliation or injury; भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः M.5.11; येन स्वामिप्रसादस्य अनृणतां गच्छामः Pt.1 repay or requite the favour of our lord.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृणता/ अन्-ऋण--ता f. freedom from debt.

"https://sa.wiktionary.org/w/index.php?title=अनृणता&oldid=486418" इत्यस्माद् प्रतिप्राप्तम्