यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृतम्, क्ली, (न ऋतं नञ्समासः ।) कृषिः । मिथ्या । इत्यमरः ॥ विवाहादिपञ्चकेष्वनृतं न पापजनकं । यथा, -- “विवाहकाले रतिसंप्रयोगे प्राणात्यये सर्व्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि” ॥ इति महाभारते कर्णपर्ब्बणि अर्जुनं प्रति श्रीकृष्ण- वचनं ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत नपुं।

असत्यवचनम्

समानार्थक:वितथ,अनृत,अलीक,कूट

1।6।21।4।4

अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्. सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम्. श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्. अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः॥

पदार्थ-विभागः : , गुणः, शब्दः

अनृत नपुं।

कर्षणम्

समानार्थक:अनृत,कृषि

2।9।2।2।3

स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः। सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम्.।

वृत्तिवान् : कृषीवलः

वैशिष्ट्य : कृष्टक्षेत्रम्

पदार्थ-विभागः : वृत्तिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत¦ न॰ न ऋतम्। सत्यभिन्ने मिथ्याभूते।
“यद्वाहमभिदु-द्रोह यद्वा शेप उतानृतमिति” ऋ॰

१ ,

२३ ,

२२ ।
“प्रियञ्च[Page0192-a+ 38] मानृवं ब्रूयादेष धर्म्मः सनातन” इति मनुना मि{??}भूतंप्रियवाक्यमपि निषिद्धं तत्र साक्ष्यनृतभाषणस्यातीवनिन्द्यतायथा
“यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वद-न्निति”
“एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेदिति” चमनुः।
“ये च पाषकृतां लोका महापातकिनां तथा। अग्निदानाञ्च ये लोकाः ये च स्त्रीबालधातिनाम्। सतान् सर्व्वानवाप्नोति यः साक्ष्यमनृतं वदेदिति” या॰।
“ब्रूहि साक्षित्! ययातत्त्वं लम्बन्ते पितरस्तव। तववाक्यमुदीक्ष्यैवमुत्पतन्ति पतन्ति च॥ भग्नो मुण्डः कपालीच भिक्षार्थं क्षुत्पिपासितः। अन्धशत्रुकले गच्छेद् यस्तुसाक्ष्यनृतं वदेत्॥ पञ्च कन्यानृते हन्ति दश हन्ति गवा-नृते। शतमश्वानृ हन्ति, सहस्रं पुरुषानृते॥ वशि॰ स॰। क्वचिद्विपये तदपवादः।
“वर्णिनां हि बधो यत्र तत्र साक्ष्य-नृतं वदेदिति” या॰।
“प्राणात्यये सर्व्वधनापहारे विप्रस्यचार्थे ह्यनृतं वदेच्च। विवाहकाले रतिसंप्रयोगे पञ्चानृता-न्याहुरपातकानि भा॰ क॰ प॰। कृषिकर्मणि न॰ मे॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत¦ n. (-तं)
1. Falsehood.
2. Agriculture. E. अन् neg. ऋत truth.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत [anṛta], a. [न. त.]

Not true, false (words); ˚तं धनम् Ms.4.17 wrongly got; प्रियं च नानृतं ब्रूयात् 4.138.-तम् Falsehood, lying, cheating; deception, fraud; सत्यानृते अवपश्यञ्जनानाम् Rv.7.49.3; अनृतं जीवितस्यार्थे वदन्न स्पृश्यते$नृतैः Mb.7.19.47;1.74.15;8.69.65. ऋतानृते Ms.1.29; साक्ष्ये$नृतं वदन् 8.97; oft. in comp.; पशु˚, भूमि˚, गो˚, पुरुष˚ giving false evidence in the matter of &c.; Ms.9.71.; cf. also: पञ्च कन्यानृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ Pt.3.18. अनृत personified is the son of अधर्म and हिंसा, husband and brother of निकृति, father of भय, नरक, माया and वेदना. Viṣṇu P.

Agriculture, 'सेवाश्ववृत्तिरनृतं कृषिः' इति कोशात्; आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद् भूतं क्षिप्तेन पृथिवीतले ॥ Rām.7.74.16. (opp. सत्य); Occupation of a Vaiśya (वाणिज्य); सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते Ms.4.5. -Comp. -देव a. whose gods are not true (Sāy.); यदि वाहमनृतदेव आस Rv.7.14.14; not playing fairly (?). -वदनम्, -भाषणम्, -आख्यानम् lying, falsehood. -वादिन् -वाच् a. a liar. उद्विजन्ते यथा सर्पान्नरादनृतवादिनः Rām.2.19.12. -व्रत a. false to one's vows or promises.

अनृत [anṛta] ति [ti] क [k] अनृतिन् [anṛtin], (ति) क अनृतिन् a. Lying, a liar. नैवाव्रतो नानृतिको न हिंस्रः Bu. ch.2.11.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत/ अन्-ऋत mf( आ)n. not true , false

अनृत/ अन्-ऋत n. falsehood , lying , cheating

अनृत/ अन्-ऋत n. agriculture L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANṚTA : Son born to Hiṁsā by Adharma. (Viṣṇu Purāṇa)


_______________________________
*1st word in left half of page 44 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत पु.
असत्य, झूठ, जै.ब्रा. I.1०3। अनूक अनृत 88

"https://sa.wiktionary.org/w/index.php?title=अनृत&oldid=486420" इत्यस्माद् प्रतिप्राप्तम्