यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेहस्¦ पु॰ न हन्यते हन--असि प्रकृतेरेहादेशः। काले। सौ अनङ्। अनेहा
“कालोद्दिष्टोऽप्यनेहापी” त्यमरः। न हन्यते कर्म्मणि असि। अहिंसनीये त्रि॰।
“शम्भुवंमन्त्रं देवा अनेहसमिति” ऋ॰

१ ,

४० ,

६ ।
“अनेहसं केना-प्याहिंस्यामिति” भा॰।
“पापिनोवयम् यजामहे सुप्रतूर्ति-मनेहसम्” ऋ॰

१ ,

४० ,

४ ।
“यथा नोऽस्मे क्षयाय धिषणेअनेहः” ऋ॰

६ ,

५०

३ ।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेहस्¦ m. (-हाः) Time. E. अन् neg. हन to kill or hurt, एहच् substitude, and असि Una4di aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेहस् [anēhas], a. [न हन्यते, हन्-असि, धातोः एहादेशः नञि हन् एह च Uṇ.4.223] (lit.) Not killed or destroyed or obstructed; Ved. without a rival, incomparable, unattainable, inaccessible; unobstructed, not liable to be hurt or injured; शंभुवं मन्त्रं देवा अनेहसम् Rv.I.4.6,4;6.5.3.-m. (हा-हसौ &c.) Time (not being liable to be destroyed). cf. तस्मादनेहसं कंचित्प्रतीक्षस्व महाभुज Śiva. B. 9.18 also 5.11,59. कुसुमबाणसखेन सुखासितं विपिनमापि न मानमनेहसा Rām. Ch.4.11.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेहस्/ अन्-एहस् mfn. ( ईह्) , without a rival , incomparable , unattainable

अनेहस्/ अन्-एहस् mfn. unmenaced , unobstructed RV.

अनेहस्/ अन्-एहस् m. time Ba1lar. BhP.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेहस् वि.
बिना किसी प्रतिद्वन्द्वी वाला, शां.श्रौ.सू. 1.6.2; आश्व.श्रौ.सू. 3.8.1; आप.श्रौ.सू. 24.12.6।

"https://sa.wiktionary.org/w/index.php?title=अनेहस्&oldid=476500" इत्यस्माद् प्रतिप्राप्तम्