सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

,ഇടക്ക്

[[ca: [[de: [[en: [[es: [[et: [[eu: [[fr: [[hi: [[hr: [[hu: [[li: [[lt: [[mg: [[ml: [[ne: [[nl: [[no: [[pt: [[ru: [[ta: [[tr:

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरम्, क्ली, (अन्तं राति ददाति, अन्त + रा + कः, उपपदसमासः ।) अवकाशः । अवधिः । परि- धानं । अन्तर्धानं । भेदः । तादर्थ्यं । अवसरः । मध्यं । अन्तरात्मा । छिद्रं । आत्मीयः । विना । वहिः । इत्यमरः ॥ सदृशः । इति तट्टीका मेदिनी च ॥ * ॥ अवकाशे यथा । “मृणालसूत्रान्तरमप्य- लभ्यं” । इति कुमारसम्भवे ॥ अवधौ यथा । “निरन्तराभ्यन्तरवातवृष्टिषु” ॥ परिधाने यथा । अन्तरे शाटकाः परिधानीया इत्यर्थः ॥ अन्तर्द्धौ यथा, “पर्ब्बतान्तरितो रविः” ॥ भेदे यथा, -- “यदन्तरं सर्षपशैलराजयो- र्यदन्तरं वायसवैनतेययोः” । इति रामायणं ॥ तादर्थ्ये यथा । त्वामन्तरेण ऋणं गृहीतं त्वदर्थमित्यथेः ॥ छिद्रेयथा । “प्रहरेदन्तरे रिपुं” ॥ आत्मीये यथा । “अयमत्यन्तरो मम” ॥ विनार्थे यथा । “हरे त्वदालोकनमन्तरेण” ॥ वहिरर्थे यथा । अन्तरे चण्डालगृहा वाह्या इत्यर्थः ॥ अवसरे यथा । “अत्रान्तर च कुलटा कुलवर्त्मपातेत्थादि” ॥ मध्येयथा । “आवयोर- न्तरे जाताः पर्ब्बताः परितो द्रुमाः” ॥ सदृशे यथा “हकारस्य घकारोऽन्तरतमः” । इति भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर नपुं।

अवकाशः

समानार्थक:स्थान,अन्तर

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : , द्रव्यम्, कालः

अन्तर नपुं।

अवधिः

समानार्थक:अन्तर,यावत्_तावत्

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : , गुणः, परिमाणः

अन्तर नपुं।

अवसरः

समानार्थक:प्रस्ताव,अवसर,काण्ड,पर्याय,वार,अन्तर

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : , द्रव्यम्, कालः

अन्तर नपुं।

अन्तर्धानम्

समानार्थक:अन्तर्धा,व्यवधा,अन्तर्धि,अपवारण,अपिधान,तिरोधान,पिधान,आच्छादन,अन्तर,तिरस्

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : , क्रिया

अन्तर नपुं।

अन्तरात्मा

समानार्थक:अन्तर

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा

अन्तर नपुं।

आत्मीयम्

समानार्थक:निज,अन्तर,स्व

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : , द्रव्यम्

अन्तर नपुं।

बहिः

समानार्थक:अन्तर,बहिस्

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

अन्तर नपुं।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

अन्तर नपुं।

भेदः

समानार्थक:भेद,उपजाप,वृत्तान्त,विधा,प्रकार,अन्तर,तु,पुनर्

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : , क्रिया

अन्तर नपुं।

परिधानम्

समानार्थक:अन्तरीय,उपसङ्ख्यान,परिधान,अधोम्शुक,कच्छ,अन्तर

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : वस्त्रम्

अन्तर नपुं।

तादर्थ्यम्

समानार्थक:अन्तर

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : , शेषः

अन्तर नपुं।

विना

समानार्थक:अन्तर

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : , शेषः

अन्तर नपुं।

मध्यम्

समानार्थक:अन्तर,समया,अन्तरे,अन्तरा,अन्तरेण

3।3।187।2।1

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः। अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर¦ न॰ अन्तं राति ददाति रा--क। अवकाशे, अवधौ,परिधानांशुके अन्तर्द्धाने, भेदे, परस्परवैलक्ष्यण्यरूपे विशेषे,तादर्थ्ये, छिद्रे, आत्मीये, विनार्थे, वहिरर्थे, व्यवधाने,मध्ये, सदृशे च। आसन्ने त्रि॰।
“कृष्वायुज-श्चिदन्तरम् ऋ॰

१ ,

१० ,

९ , अन्तरं कृष्व आसन्नं कुरु” भा॰
“पायुरन्तरो निषङ्गाय” ऋ॰

१ ,

३१ ,

१३ ,
“अन्तरः समीप-वर्त्तीति” भा॰
“न यत्परो नान्तर इति” ऋ॰

२ ,

४१ ,

८ ,
“अन्तरः समीपवर्त्तीति” भा॰ निकटस्थे
“यज्ञोहीलो वोअन्तर इति”

८ ,

१८ ,

१९ , अन्तरः अन्तिके वर्त्तमान इतिभा॰। अन्तरयति दूरीकरोति अन्तर--णिच् + अच्। अप-सारणे। अन्तर्गते त्रि॰।
“ह्रदो अस्त्वन्तरम्” ऋ॰

७ ,

१०

१ ,


“अन्तुरमन्तर्गतमिति” भा॰। वृ॰ उप॰ अन्तर्यामिब्राह्मणेअन्तर्गते बहुशः प्रयुक्तः तच्च (

१३

० ) पृष्ठे दृश्यम्।
“यो अन्तुरोमित्रमहो वनुष्यात् ऋ॰

६ ,

५ ,

४ , अन्तरः[Page0198-b+ 38] अभ्यन्तुरवर्त्तीति भा॰।
“पुरोहितोऽन्तरोयासिदूत्यम्ऋ॰

१ ,

४४ ,

१२ ,
“अन्तरः देवयजनमध्ये वर्त्तमान” इति भा॰। अवकाशे,
“मृणालसूत्रान्तुरमप्य-लभ्यम्” कुमा॰।
“तत्रान्तरे जघ्नुरमुं कटाक्षैः” माघः। मध्ये,
“दिलीपसूनोः स वृहद्भुजान्तरमिति” रघुः।
“आवयोरन्तरे जाताः पर्वताः सरितो द्रुमा” इति रामा॰। व्यवधाने गिरिर्वा व्यवधायकः।
“महानद्यन्तरंयत्र तद्देशान्तरमुच्यते वृ॰ मनुः।
“निरन्तराभ्यन्तरवात-वृष्टिषु” कुमा॰ निरन्तरमव्यवधानम् इत्यर्थः।
“एका-न्तुरे आनुलोम्यादिति” मनुः। भेदे
“सैव विशि-नष्टि पुनःप्रधानपुरुषान्तरं सूक्ष्ममिति” सा॰ का॰।
“शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरमिति” हितो॰।
“यदन्तरं सर्षपशैलराजयोर्यदन्तरं वायसवैनतेययो-रिति” रामा॰। व्यसने।
“प्रहरेदन्तरे रिपुम्”। वहिर्योगे
“अन्तरे च पुरात् चाण्डालावासा” इति। उप-संव्याने (उत्तरीयवस्त्रे,) अन्तरं परिदधाति। सदृशे,
“स्थाने-ऽन्तरतम” इति पा॰ अन्तरशब्दस्य पुरीभिन्ने एव विशेष्येसर्वनामकार्य्यम्
“सुमेधसामन्तरस्मै” इति सि॰ कौ॰, मु॰ बो॰। पुर्य्यान्तु न, अन्तरायै नगर्य्यै। तत्रापि वहिर्योगे उपसंव्यानेएव सर्वनामता। मयूरव्यंसादित्वात् नञादेशान्तरशब्दस्यस्वजातीयभिन्ने वृत्तिः शब्दस्वाभावात्
“राजान्तरं राजसुतांनिनायेति” रघुः। अन्यो राजा मयू॰
“राजान्तरमिति” मल्लिना॰
“देशान्तरमृते पत्यौ साध्वी तत्पादुकाद्वय-मिति” स्मृतिः
“स्वमेव मूर्त्त्यन्तरमष्टमूर्त्तिरिति
“अर्थोऽय-मर्थान्तरभाव्य एव” इति च कुमा॰। अन्तरस्यभावः ब्राह्मा॰ ष्यञ्। आन्तर्य्यंसादृश्ये न॰
“यत्रानेकविध-मान्तर्य्यं तत्र स्थानत आन्तर्य्यं बलीय” इति परि॰ सि॰कौ॰। अन्तरे भवः अण् आन्तरः तद्भवे त्रि॰।
“कश्चनआन्तरो भाव इति” सा॰ द॰।
“अन्तःकरणमान्तर-मिति” वेदा॰ व्यवकलने (वियोजने)
“कुर्य्याद् यथास्थाननकमन्तरं वेति” लीला॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर¦ (noun and adverb) n. (-रं)
1. Interval, intermediate space.
2. period, term.
3. Clothing.
4. Covering.
5. Difference.
6. Snake, behalf.
7. A hole or rent.
8. Own, the self.
9. Without, except.
10. Without, outside.
11. Opportune time.
12. Midst, the midst.
13. The supreme soul.
14. Like, similar.
15. Other.
16. (In arithmetic) Remainder, difference. E. अन्त end, and र from रा to obtain, and क aff. In consulting the meanings of the word, it is to be recollected, that vocables which are abverds in English, are often nouns of the neuter gender in Sanskrit; this word is also a pronoun, in the 3d and 10th acceptations, when the latter means, without, or out of, any thing but a house or town: the whole of the interpretations may be referred to the ideas of, within and without.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर [antara], a. [अन्तं राति ददाति, रा-क]

Being in the inside, interior, inward, internal (opp. बाह्य); योन्तरो यमयति Śat. Br.; ˚र आत्मा Tait. Up.; कश्चनान्तरो धर्मः S. D. अन्तरापणवीथ्यश्च नानापण्योपशोभिताः अनुगच्छन्तु Rām.7.64.3.

Near, proximate (आसन्न); कृष्वा युजश्चिदन्तरम् Rv.1. 1.9.

Related, intimate, dear, closely connected (आत्मीय) (opp. पर); तदेतत्प्रेयः पुत्रात् ...... प्रेयो$न्यस्मात्सर्व- स्मादन्तरतरं यदयमात्मा Śat. Br.; अयमत्यन्तरो मम Bharata.

Similar (also अन्तरतम) (of sounds and words); स्थाने$न्तरतमः P.I.1.5; हकारस्य घकारोन्तरतमः Śabdak.; सर्वस्य पदस्य स्थाने शब्दतो$र्थतश्चान्तरतमे द्वे शब्दस्वरूपे भवतः P. VIII.1.1. Com.

(a) Different from, other than (with abl.); यो$प्सु तिष्ठन्नद्भ्यो$न्तरः Bṛi. Ār. Up.; आत्मा स्वभावो$न्तरो$न्यो यस्य स आत्मान्तरः अन्यस्वभावः व्यवसायिनो$न्तरम् P.VI.2.166 Sk. ततो$न्तराणि सत्त्वानि स्वादते स महाबलः Rām.7. 62.5. (b) The other; उदधेरन्तरं पारम् Rām.

Exterior, outer, situated outside, or to be worn outside (अन्तरं बहिर्योगोपसंव्यानयोः P.I.1.36) (In this sense it is declined optionally like सर्व in nom. pl. and abl. and loc. sing.) अन्तरे-रा वा गृहाः बाह्या इत्यर्थः (चण्डालादिगृहाः); अन्तरे-रा वा शाटकाः परिधानीया इत्यर्थः Sk.; so अन्तरायां पुरि, अन्तरायै नगर्यै, नमो$न्तरस्मै अमेधसाम् Vop.

रम् (a) The interior, inside; ततान्तरं सान्तरवारिशीकरैः Ki.4.29,5.5; जालान्तरगते भानौ Ms.8.132; विमानान्तरलम्बिनीनाम् R.13.33; Mk.8.5, Ku. 7.62; अपि वनान्तरं श्रयति V.4.24; लीयन्ते मुकुलान्तरेषु Ratn. 1.26, Ki.3.58; अन्तरात् from inside, from out of; प्राकारपरिखान्तरान्निर्ययुः Rām.; अन्तरे in, into; वन˚, कानन˚, प्रविश्यान्तरे &c. (b) Hence, the interior of any thing, contents; purport, tenor; अत्रान्तरं ब्रह्मविदो विदित्वा Śvet. Up. (c) A hole, an opening; तस्य बाणान्तरेभ्यस्तु बहु सुस्राव शोणितम्.

Soul, heart; mind; सततमसुतरं वर्णयन्त्यन्तरम् Ki.5.18 the inmost or secret nature (lit. middle space or region); लब्धप्रतिष्ठान्तरैः भृत्यैः Mu.3.13 having entered the heart; सदृशं पुरुषान्तरविदो महेन्द्रस्य V.3.

The Supreme Soul.

Interval, intermediate time or space, distance; रम्यान्तरः Ś.4.11; किंचिदन्तरमगमम् Dk.6; अल्प- कुचान्तरा V.4.49; क्रोशान्तरेण पथि स्थिताः H.4 at the distance of; बृहद् भुजान्तरम् R.3.54; अन्तरे oft. translated by between, betwixt; गीतान्तरेषु Ku.3.38 in the intervals of singing; मरणजीवितयोरन्तरे वर्ते betwixt life and death; अस्त्रयोगान्तरेषु Rām.; तन्मुहूर्तकं बाष्पसलिलान्तरेषु प्रेक्षे तावदार्यपुत्रम् U.3 in the intervals of weeping; बाष्पविश्रामो$प्यन्तरे कर्तव्य एव U.4 at intervals; स्मर्तव्योस्मि कथान्तरेषु भवता Mk.7.7 in the course of conversation; कालान्तरावर्तिशुभाशुभानि H.1 v. l. See कालान्तरम्; सरस्वतीदृषद्वत्योर्यदन्तरम् Ms.2.17,22; द्यावापृथिव्यो- रिदमन्तरं हि व्याप्तं त्वयैकेन Bg.11.2; न मृणालसूत्रं रचितं स्तनान्तरे Ś.6.18 between the breasts; Bg.5.27; अस्य खलु ते बाणपथवर्तिनः कृष्णसारस्यान्तरे तपस्विन उपस्थिताः Ś.1; तदन्तरे सा विरराज धेनुः R.2.2;12.29. (b) Intervention (व्यवधान) oft. in the sense of 'through'; मेघान्तरालक्ष्यमि- वेन्दुबिम्बम् R.13.38 through the clouds; वस्त्रं अन्तरं व्यवधायकं यस्य स वस्त्रान्तरः P.VI.2.166 Sk.; महानद्यन्तरं यत्र तद्देशान्त- रमुच्यते; जालान्तरप्रेषितदृष्टिः R.7.9 peeping through a window; विटपान्तरेण अवलोकयामि Ś.1; क्षणमपि विलम्बमन्तरीकर्तु- मक्षमा K.36 to allow to come between or intervene; कियच्चिरं वा मैघान्तरेण पूर्णिमाचन्द्रस्य दर्शनम् U.3.

Room, place, space in general; मृणालसूत्रान्तरमप्यलभ्यम् Ku.1.4; न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम् Rām.; मूषिकैः कृते$न्तरे Y.1. 147; गुणाः कृतान्तराः K.4 finding or making room for themselves; न यस्य कस्यचिदन्तरं दातव्यम् K.266; देहि दर्शना- न्तरम् 84. room; पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि Rām. do not give way to sorrow; तस्यान्तरं मार्गते Mk.7.2 waits till it finds room; अन्तरं अन्तरम् Mk.2 make way, make way.

Access, entrance, admission, footing; लेभेन्तरं चेतसि नोपदेशः R.6.66 found no admission into (was not impressed on) the mind; 17.75; लब्धान्तरा सावरणे$पि गेहे 16.7.

Period (of time), term; मासान्तरे देयम् Ak.; सप्तैते मनवः । स्वे स्वेन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् Ms.1.63, see मन्वन्तरम्; इति तौ विरहान्तरक्षमौ R.8.56 the term or period of separation; क्षणान्तरे -रात् within the period of a moment.

Opportunity, occasion, time; देवी चित्रलेखामव- लोकयन्ती तिष्ठति । तस्मिन्नन्तरे भर्तोपस्थितः M.1. अत्रान्तरे प्रणम्याग्रे समुपविष्टः; Pt.1 on that occasion, at that time; अस्मिन्नन्तरे Dk.164; केन पुनरुपायेन मरणनिर्वाणस्यान्तरं संभावयिष्ये Māl.6; कृतकृत्यता लब्धान्तरा भेत्स्यति Mu.2.22 getting an opportunity; 9; यावत्त्वामिन्द्रगुरवे निवेदयितुं अन्तरान्वेषी भवामि Ś.7. find a fit or opportune time; शक्तेनापि सता जनेन विदुषा कालान्तरप्रेक्षिणा वस्तव्यम् Pt.3.12; waiting for a suitable opportunity or time; सारणस्यान्तरं दृष्ट्वा शुको रावणमब्रवीत् Rām.

Difference (between two things), (with gen. or in comp.) शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् H.1.46; उभयोः पश्यतान्तरम् H.1.64, नारीपुरुषतोयानामन्तरं महदन्तरम् 2.39; तव मम च समुद्रपल्वलयोरिवान्तरम् M.1; Bg.13.34; यदन्तरं सर्षपशैलराजयोर्यदन्तरं वायसवैनतेययोः Rām.; द्रुमसानुमतां किमन्तरम् R.8.9;18.15; rarely with instr.; त्वया समुद्रेण च महदन्तरम् H.2; स्वामिनि गुणान्तरज्ञे Pt.1.11; difference; सैव विशिनष्टि पुनः प्रधानपुरषान्तरं सूक्ष्मम् Sāṅ. K.

(Math.) Difference, remainder also subtraction, cf. योगोन्तरेणोनयुतो$र्धितस्तौ राशी स्मृतौ संक्रमणाख्यमेतत् ॥ Līlā.

(a) Different, another, other, changed, altered (manner, kind, way &c.); (Note: that in this sense अन्तर always forms the latter part of a compound and its gender remains unaffected i. e. neuter, whatever be the gender of the noun forming the first part; कन्यान्तरम् (अन्या कन्या), राजान्तरम् (अन्यो राजा), गृहान्तरम् (अन्यद् गृहम्); in most cases it may be rendered by the English word 'another'.); इदमवस्थान्तरमारोपिता Ś.3 changed condition; K.154; Mu.5; शुभाशुभफलं सद्यो नृपाद्देवाद्भवान्तरे Pt.1.121; जननान्तरसौहृदानि &Sacute.5.2 friendships of another (former) existence; नैवं वारान्तरं विधास्यते H.3 I shall not do so again; आमोदान् हरिदन्तराणि नेतुम् Bv.1.15, so दिगन्तराणि; पक्षान्तरे in the other case; देश˚, राज˚, क्रिया˚ &c. (b) Various, different, manifold (used in pl.); लोको नियम्यत इवात्मदशान्तरेषु Ś.4.2; मन्निमित्तान्यवस्थान्तराण्यवर्णयत् Dk.118 various or different states; 16; sometimes used pleonastically with अन्यत् &c.; अन्यत्स्थानान्तरं गत्वा Pt.1.

Distance (in space); व्यामो बाह्वोः सकरयोस्ततयोस्ति- र्यगन्तरम् Ak.; प्रयातस्य कथंचिद् दूरमन्तरम् Ks.5.8.

Absence; तासामन्तरमासाद्य राक्षरीनां वराङ्गना Rām.; तस्यान्तरं च विदित्वा ibid.

Intermediate member, remove, step, gradation (of a generation &c.); एकान्तरम् Ms.1.13; द्वयेकान्तरासु जातानाम् 7; एकान्तरमामन्त्रितम् P.VIII.1.55; तत्स्रष्टुरेकान्तरम् Ś.7.27 separated by one remove, See एकान्तर also.

Peculiarity, peculiar or characteristic possession or property; a (peculiar) sort, variety, or kind; व्रीह्यन्तरेप्यणुः Trik.; मीनो राश्यन्तरे, वेणुर्नृपान्तरे ibid.; प्रासङ्गो युगान्तरम् cf. also प्रधानपुरुषान्तरं सूक्ष्मम् Sāṅ. K.37. &c.

Weakness, weak or vulnerable point; a failing, defect, or defective point; प्रहरेदन्तरे रिपुम्, Śabdak. सुजयः खलु तादृगन्तरे Ki.2.52; असहद्भिर्माममिमित्रैर्नित्यमन्तरदर्शिभिः Rām; परस्यान्तरदर्शिना ibid.; कीटकेनेवान्तरं मार्गयमाणेन प्राप्तं मया महदन्तरम् Mk.9; अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् Nala.7.2.; हनूमतो वेत्ति न राक्षसो$न्तरं न मारुतिस्तस्य च राक्षसो$न्तरम् Rām.

Surety, guarantee, security; तेन तव विरूपकरणे सुकृतमन्तरे धृतम् Pt.4 he has pledged his honour that he will not harm you; आत्मान- मन्तरे$र्पितवान् K.247; अन्तरे च तयोर्यः स्यात् Y.2.239; भुवः संज्ञान्तरयोः P.III.2.179; धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः Sk.

Regard, reference, account; न चैतदिष्टं माता मे यदवोचन्मदन्तरम् Rām. with reference to me; त्वदन्तरेण ऋणमेतत्.

Excellence, as in गुणान्तरं व्रजति शिल्पमाधातुः M.1.6 (this meaning may be deduced from 11).

A garment (परिधान).

Purpose, object, (तादर्थ्य) तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे Mb.1.12.41; (Malli. on R.16.82).

Concealment, hiding; पर्व- तान्तरितो रविः (this sense properly belongs to अन्तर्-इ q. v.).

Representative, substitution. क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे Mb.12.1.3.

Destitution, being without (विना) which belongs to अन्तरेण. (अन्तरमवकाशाव- धिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीर्यावेनाबहिरवसरमध्येन्तरात्मनि च Ak.) [cf. L. alter]

Space (अवकाश); प्रेक्षतामृषि- सङ्घानां बभूव न तदान्तरम् Rām.7.14.19.

Separation (वियोग); भार्यापत्योरन्तरम् Mb.5.35.43.

A move or skilful play in wrestling; अन्योन्यस्थान्तरप्रेप्सू प्रचक्राते$न्तरं प्रति Mb.9.57.11.

A moulding of the pedestal and the base; षडंशं चान्तरे कर्णे उत्तरांशं तदूर्ध्वके । Māna.13.121; cf. स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम् । परिधाने$वधौ मध्ये$- न्तरात्मनि नपुंसके । Nm. -Comp. -अपत्या a pregnant woman. -चक्रम् a technical term in augury Bṛi. S. chap.86. -ज्ञ a. knowing the interior, prudent, wise, foreseeing; नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते Ki.11.24 not knowing the difference. -तत् a. spreading havoc.-द a. cutting the interior or heart. -दिशा, अन्तरा दिक् intermediate region or quarter of the compass. -दृश्a. realizing the Supreme Soul (परमात्मानुसंधायिन्).-पु(पू)रुषः the internal man, soul (the deity that resides in man and witnesses all his deeds); तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः; Ms.8.85. -पूजा = अन्तर-पूजा. -प्रभवः [अन्तराभ्यां भिन्नवर्णमातापितृभ्यां प्रभवति] one of a mixed origin or caste. (अम्बष्ठ, क्षत्तृ, करण, इ.); अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि Ms.1.2. -प्रश्नः an inner question, one contained in and arising out of what has been previously mentioned. -शायिन् -स्थ, -स्थायिन् -स्थित a.

inward, internal, inherent; ˚स्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केन चित् Pt. 1.221.

interposed, intervening, separate.

seated in the heart, an epithet of जीव.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर mf( आ)n. being in the interior , interior

अन्तर mf( आ)n. near , proximate , related , intimate

अन्तर mf( आ)n. lying adjacent to

अन्तर mf( आ)n. distant

अन्तर mf( आ)n. different from

अन्तर mf( आ)n. exterior

अन्तर n. the interior

अन्तर n. a hole , opening

अन्तर n. the interior part of a thing , the contents

अन्तर n. soul , heart , supreme soul

अन्तर n. interval , intermediate space or time

अन्तर n. period

अन्तर n. term

अन्तर n. opportunity , occasion

अन्तर n. place

अन्तर n. distance , absence

अन्तर n. difference , remainder

अन्तर n. property , peculiarity

अन्तर n. weakness , weak side

अन्तर n. representation

अन्तर n. surety , guaranty

अन्तर n. respect , regard

अन्तर n. ( ifc. ) , different , other , another e.g. देशा-न्तरम्, another country

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of पृथुश्रवस्; in previous births the son of याज्ञ; also called उशनस्, performed १०० horse sacrifices as king. वा. ९५. २२, २३.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर वि.
जो अन्दर है, अन्दर होने वाला, मा.श्रौ.सू. 1.1.1.2।

"https://sa.wiktionary.org/w/index.php?title=अन्तर&oldid=486526" इत्यस्माद् प्रतिप्राप्तम्