यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरयति [antarayati], Den. P.

to cause to intervene, divert, put off; सर्वमेवान्यदन्तरयति K.338; भवतु तावदन्तरयामि U. 6 well, I shall change the topic, divert the course of conversation.

To oppose, prevent; नैनमन्धकारराशिरन्तर- यति K.243.

To remove (to a distance), push after; भुवो बलैरन्तरयाम्बभूविरे Śi.12.29; सर्वानन्तरायानन्तरयन् K.161; जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयाञ्चकार Śi.3.24 drowned.

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्ने
2.5.20
प्रत्यवैति दुष्यति विहन्ति अन्तरेति प्रत्यूहति प्रत्यूहते विघ्नयति अन्तरयति विच्छिन्ते विच्छिनत्ति

"https://sa.wiktionary.org/w/index.php?title=अन्तरयति&oldid=422737" इत्यस्माद् प्रतिप्राप्तम्