यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा, व्य, (अन्तरेति अन्तर + इन् + डा, टिभाग- लोपः ।) वर्ज्जनं । विना । यथा, -- (“न द्रक्ष्यामः पुनर्जातु धार्म्मिकं राममन्तरा” । इति रामायणे ।) मध्यं । निकटं । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा अव्य।

मध्यम्

समानार्थक:अन्तर,समया,अन्तरे,अन्तरा,अन्तरेण

3।4।10।1।4

दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा। अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा¦ अव्य॰ अन्तरेति इण्--डा। निकटे, मध्ये, विनार्थेच। तत्र मध्ये
“अन्तरा पतिते पिण्डे सन्देहे वा पुन-र्हरेदिति” या॰।
“अन्तरा मृतसूतके” इति स्मृतिः।
“पशुमण्डूकमार्ज्जारश्वसर्पनकुलादिभिः अन्तरा गमने,विद्यादनध्यायमहर्निशमिति” मनुः।
“सौमित्रेर्निशि-तैर्वाणैरन्तरा शकलीकृता” इति रघुः।
“अक्षेत्रे वीज-[Page0200-a+ 38] मुत्सृष्टमन्तरैव विनश्यति इति मनुः। द्वयोर्मध्ये
“अन्स-रान्तरेण युक्ते” पा॰ उक्तेः एतत्सम्बन्धिपदात् द्वितीया। अन्तरा त्वां मां हरिरिति” सि॰ कौ॰। वर्ज्जने निकटे चमेदिनिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा¦ ind.
1. Without, except.
2. In the middle, among, amidst.
3. Near at hand.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा [antarā], ind. (fr. अन्तर)

(Used adverbially) (a) In the interior, inside, within, inwardly; भवद्भिरन्तरा प्रोत्साह्य कोपितो वृषलः Mu.3 inwardly, secretly. (b) In the middle, between; त्रिशङ्कुरिवान्तरा तिष्ठ Ś.2 stay between the two or in the mid-air; मैनमन्तरा प्रतिबध्नीत Ś.6 do not interrupt him (in the middle); अक्षेत्रे बीजमुत्सृ- ष्टमन्तरैव विनश्यति Ms.1.71 therein; पशुमण्डूकमार्जारश्वसर्पन- कुलाखुभिः । अन्तरा गमने 4.126; अन्तरा शकलीकृतः R.15.2; लाटी तु रीतिर्वैदर्भीपाञ्चाल्योरन्तरास्थिता S. D.629; ˚रा स्था to oppose, to stand to oppose; तत्र यद्यन्तरा मृत्युर्यदि सेन्द्रा दिवौकसः । स्थास्यन्ति तानपि रणे काकुत्स्थो विहनिष्यति ॥ Rām. (c) On the way, en route, midway; विलम्बेथां च मान्तरा Mv.7.28; अन्तरा चारणेभ्यस्त्वदीयं जयोदाहरणं श्रुत्वा त्वामिहस्थमु- पागताः V.1; अन्तरा दृष्टा देवी Ś.6; अन्तरोपलभ्य Dk.52; K.267,34-5; कुमारो ममाप्यन्तिकमुपागच्छन्नन्तरा त्वदीयेनान्त- पालेन अवस्कन्द्य गृहीतः M.1, अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेत् Y.2.17. (d) In the neighbourhood, near, at hand; approaching, resembling; न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा Rām. approaching or resembling Rāma. (e) Nearly, almost. f) In the mean time; नाद्याच्चैव तथान्तरा Ms.2. 56; Y.3.2. (g) At intravals, here and there; now and then, for sometime, now-now (when repeated); अन्तरा पितृसक्तमन्तरा मातृसंबद्धमन्तरा शुकनासमयं कुर्वन्नालापम् K.118; अन्तरान्तरा निपतित here and there, at intervals; 121,127; प्रजानुरागहेतोश्चान्तरान्तरा दर्शनं ददौ 58, Dk.49.

(Used as a preposition with acc. P.II,3.4.) (a) Between; पञ्चालास्त इमे ...... कलिन्दतनयां त्रिस्रोतसं चान्तरा B. R.1. 86; यन्दतरा पितरं मातरं च Bṛi. Ār. Up.; ते (नामरूपे) यदन्तरा तद् ब्रह्म Ch. Up.; अन्तरा त्वां च मां च कमण्डलुः Mbh.; rarely with loc.; सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा Rām.; पादयोः शकटं चक्रुरन्तरोरावुलूखलम् Rām. (b) Through; तिरस्कारिणमन्तराibid. (c) During; अन्तरा कथाम् S. D. (d) Without, except; न च प्रयोजनमन्तरा चाणक्यः स्वप्ने$पि चेष्टते Mu.3. -Comp. -अंसः the space between the shoulders, breast; अथ ˚से अभिमृश्य जपति Śat. Br. -˚गर्भिणीन्यायः a position similar to the foetus which resides in the womb of a female; a topic within a topic; an अधिकरण within an अधिकरण (which is not a very desirable or acceptable situation in the explanation of a ग्रन्थ); तत्र एवमन्तरागर्भिणीन्यायो भवतीति अन्यथा सूत्रं वर्ण्यते । ŚB. on MS.1.3.62;9.3.2+3.-भवदेहः -भवसत्त्वम् the soul or embodied soul existing between the two stages of death and birth (यो मरणजन- नयोरन्तराले स्थितः प्राणी सो$न्तराभवसत्त्वः). -दिश् see अन्तरदिश्.-भरः Ved. bringing into the midst or procuring स नः शक्रश्चिदा शकद् दानवाँ अन्तराभरः Rv.8.32.12. -वेदिः -दी f.

a veranda resting on columns, porch, portico.

a kind of wall जयश्रीरन्तरावेदिर्मत्तवारणयोरिव -शृङ्गम् ind. between the horns.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा ind. in the middle , inside , within , among , between

अन्तरा ind. on the way , by the way

अन्तरा ind. near , nearly , almost

अन्तरा ind. in the meantime , now and then

अन्तरा ind. for some time

अन्तरा ind. (with acc. and loc. )between , during , without.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of ४४ apsarases. वा. ६९. 4. [page१-064+ ३४]

"https://sa.wiktionary.org/w/index.php?title=अन्तरा&oldid=486546" इत्यस्माद् प्रतिप्राप्तम्