यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतरः, त्रि, (अन्य + डतरच् ।) अन्यः । इत्यमरः ॥ भिन्नतरः । द्वयोर्मध्ये निर्द्धारितैकः । इति व्याक- रणं ॥ दुयेर मध्ये एक इति भाषा । (“अधर्म्मेण च यः प्राह यश्चाधर्म्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति” ॥ इति मनुः ।) न्यायमते द्वयावच्छिन्नप्रतियोगिता- कभेदः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतर वि।

भिन्नार्थकाः

समानार्थक:भिन्नार्थक,अन्यतर,एक,त्व,अन्य,इतर

3।1।82।2।2

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतर¦ त्रि॰ अन्य + डतर मु॰ बो॰। द्वयोर्मध्ये निर्द्धारितेएकस्मिन्। न्यायमते मेदद्वयादिच्छन्नप्रतियोगिताकभेदवति[Page0214-a+ 38] तच्च तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वमधिकमन्यतमशब्दे दृश्यम्अव्युत्पन्नत्वेऽपि अस्य स्वशब्देनोपात्तत्वात् सर्वनामकर्य्यम्। किंयत्तद्भ्योऽन्यत्र डतराद्यभावात् अव्युत्पन्नत्वमिति भाष्य॰प्र॰ उद्योत॰। शुभ्रादि॰ अपत्ये ठक्। आन्यतरेयस्तदपत्येपुंस्त्री॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतर¦ mfn. (-रः-रा-रत्)
1. Other, different.
2. Either of two. E. अन्य other, and डतर affix; applied to words that refer to but two things.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतर [anyatara], a. (declined like a pronoun) One of the two (persons or things), either of the two (with gen.); तयोर्मुनिकुमारयोरन्यतरः K.151; सन्तः परीक्ष्यान्यतरद् भजन्ते M.1.2. the one or the other; अन्यतरा युवयोरागच्छतु Ś.3; Ms.2.111;9.171; other, different; अन्यतर-अन्यतर the one-the other; अन्यतरस्याम् (loc. of ˚रा) either way, in both ways, optionally; frequently used by Pāṇini in his Sūtras in the sense of वा or विभाषा; हृक्रोरन्यतरस्याम्, आत्मनेपदेष्वन्यतरस्याम् &c. &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतर/ अन्य-तर अस्, आ, अत्either of two , other , different

अन्यतर/ अन्य-तर अन्यतर अन्यतर, the one , the other

अन्यतर/ अन्य-तर अन्यतरस्याम्loc. f. either way. Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=अन्यतर&oldid=486733" इत्यस्माद् प्रतिप्राप्तम्