सम्स्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

द्वितीय स्थानम् मलयाळम्- മറ്റൊരിടത്ത്

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्र, व्य, (अन्यस्मिन् + अन्य + त्रल् ।) वर्ज्जनं । विना । यथा, -- “अन्यत्र निधनात् पत्युः पत्नी केशान्न वापयेद्” । इति प्राचीनाः । पत्युर्निधनादन्यत्र पतिमरणं विनेत्यर्थः । स्थानान्तरं । यथा । “अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः” । इति काव्यप्रकाशः । (कार्य्यान्तरे । क्रियान्तरे । “मधुपर्के च यज्ञे च पितृदैवतकर्म्मणि । अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः” ॥ इति मनुः । विषयान्तरे । शास्त्रान्तरे । “योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमं । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः” ॥ इति मनुः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्र¦ अव्य॰ अन्यस्मिन् + अन्य + त्रल्। अन्यस्मिन्नित्यर्थे।
“अन्यत्र निद्रद्रव्येभ्य आश्रितत्वमिहेष्यते इति” भाषा॰न चानुमानगम्यं शास्त्रप्रामाण्यं येनान्यत्र दृष्टं निदर्शन-मपेक्षते इति” अन्यत्र प्रजापतिव्रतादिभ्यः इति च शारी॰भा॰। प्रकरणबलाच्च कालो देशो वा विशेष्यः तत्रकालः।
“अन्यत्र निधनात् पत्युः पत्नी केशान्न वापयेदि-त्यादौ” निधनकालभिन्ने काले इत्यर्थः। उक्तोदाहरणे तु देशइति।
“इतराभ्योऽपि दृश्यन्ते इति” पा॰ उक्तेः तत्रभवा-नित्यादिवत् प्रथमार्थे त्रल्। प्रथमार्थे
“देवा अन्यत्राश्विभ्यांसत्वं निषेदुरिति” कौ॰ ब्रा॰। अन्यत्र अन्ये इत्यर्थः
“अन्यत्र धर्म्मादन्यत्राधर्म्मादन्यत्र कृताकृतात् अन्यत्रभूताद्भव्याच्चेति” कठ॰ उप॰। धर्म्मादन्यैत्यर्थः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्र¦ ind.
1. Elsewhere, in another place.
2. Except, unless, without. E. अन्य, and त्रल् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्र [anyatra], adv. [अन्य-त्रल्] (oft. = अन्यस्मिन् with a subst. or adj. force)

Elsewhere, in another place (with abl.); अपत्याधिकारादन्यत्र लौकिकमपत्यमात्रं गोत्रम् P.IV.2.39 Com.; sometimes with विना; विना मलयमन्यत्र चन्दनं न प्ररोहति Pt.1.41; (with verbs of motion) to another place.

On another occasion, at another time than; oft. (in comp.); मधुपर्के च यज्ञे च पितुर्दैवतकर्मणि । अत्रैव पशवो हिंस्यान्नान्यत्रेत्यब्रवीन्मनुः Ms.5.41.

Except, without, other than; यथा फलानां जातानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ Rām.2.15.17; Mv.6.8; R. 14.32; Bg.3.9; Y.1.215; अन्यत्र नैमिषेयसत्रात् V.5, Ms.4.164; oft. with the force of the nom. case; देवा अन्यत्रैवाश्विभ्यां सत्त्रं निषेदुः Kaus. Br. (अन्यत्र = अन्ये).

Otherwise, in another way, in the other case, in the other sense; सुराज्ञि देशे राजन्वान् स्यात्ततो$न्यत्र राजवान् Ak.; राजन्वती भूः, राजवान् अन्यत्र; चर्मण्वती नदी चर्मवती अन्यत्र P.VIII. 2.12,14 Sk. -Comp. -मनस्, -चित्त a. whose mind is directed to somthing else, inattentive. Śat. Br.14.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्र/ अन्य-त्र ind. (= अन्यस्मिन्loc. of 2. अन्य) , elsewhere , in another place (with abl. )

अन्यत्र/ अन्य-त्र ind. on another occasion

अन्यत्र/ अन्य-त्र ind. ( ifc. )at another time than

अन्यत्र/ अन्य-त्र ind. otherwise , in another manner

अन्यत्र/ अन्य-त्र ind. to another place

अन्यत्र/ अन्य-त्र ind. except , without Ma1nGr2. Jain. ([ cf. Goth. aljathro7]).

"https://sa.wiktionary.org/w/index.php?title=अन्यत्र&oldid=486736" इत्यस्माद् प्रतिप्राप्तम्