यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यदा, व्य, (अन्यस्मिन् काले अन्य + दा ।) काला- न्तरे । अन्यसमये । यथा, -- “अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैजात्यं सुरतेष्विव” ॥ इति माघः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यदा¦ अव्य॰ अन्यस्मिन् काले दा। अन्यस्मिन् काले इत्यर्थे
“अन्यदा भूषणं पुंसां क्षमा लज्जेव योषितामिति” माघः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यदा¦ ind. Another time. E. अन्य, and दा affix, referring to time.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यदा [anyadā], ind.

At another time, on another occasion, in any other case; अन्यदा भूषणं पुंसां क्षमा लज्जेव योषिताम् Śi.2.44, R.11.73.

Once, one day, at one time, once upon a time. अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः कश्मलं महदभिरम्भित इति होवाच Bhāg.5.8.15.

Sometimes, now and then.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यदा/ अन्य-दा ind. at another time

अन्यदा/ अन्य-दा ind. sometimes

अन्यदा/ अन्य-दा ind. one day , once

अन्यदा/ अन्य-दा ind. in another case.([ cf. Old Slav. inogda , inu8da]).

अन्यदा/ अन्य-दा etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=अन्यदा&oldid=486741" इत्यस्माद् प्रतिप्राप्तम्