यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यायः, पुं, (न्यायः । सङ्गतिः । युक्तिः । औचित्यं, तस्मादन्यः नञ्समासः ।) न्यायभिन्नः । अनौ- चित्यं । अयुक्तिः । यथा, -- “अन्यायेनापि यद्भुक्तं पित्रा पूर्ब्बतरैस्त्रिभिः । न तच्छक्यमपाकर्त्तुं क्रमात्त्रिपुरुषागतं” ॥ इति व्यवहारतत्त्वे नारदः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय¦ पु॰ न्यायो विचारः, सङ्गतिःऔचित्यं, प्रतिज्ञादिपञ्चक-प्रतिपादकवाक्यञ्च अभावार्थे न॰ त॰। विचाराभावे,सङ्गत्यमावे, अनौचित्ये, पञ्चाङ्गन्यायाभावे च न्यायशब्दार्थेत्वधिकं वक्ष्यते। न॰ ब॰। विचारशून्ये, औचित्यशून्ये,असङ्गते, प्रतिज्ञादिपञ्चकवाक्यशून्ये च त्रि॰।
“अन्या-येनापि तं यान्तं येऽनुयान्ति सभासद” इति स्मृतिः। [Page0216-b+ 38]
“अन्यायेनापि यद्भुक्तं बहून्यब्दशतानि चेति” नारदस॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय¦ m. (-यः)
1. Impropriety, indecorum.
2. Irregularity, disorder. E. अ neg. न्याय propriety.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय [anyāya], a. [न. ब.] Unjust, improper; ˚दण्डः unjust punishment;

यः Any unjust or unlawful action; see न्यायः; नरेष्वन्यायवर्तिषु Ms.7.16 acting unjustly, following evil courses; अन्यायेन unjustly, improperly; नापृष्टः कस्यचिद् ब्रूयान्न चान्यायेन पृच्छतः Ms.2.11.

Injustice, impropriety.

Irregularity, disorder.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय/ अ-न्याय m. unjust or unlawful action

अन्याय/ अ-न्याय m. impropriety , indecorum

अन्याय/ अ-न्याय m. irregularity , disorder.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय पु.
सामान्य रूप से पालन किये जाने वाले से भिन्न, ला.श्रौ.सू. 1०.11.8; 1०.7.14।

"https://sa.wiktionary.org/w/index.php?title=अन्याय&oldid=486765" इत्यस्माद् प्रतिप्राप्तम्