यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वाख्यान¦ न॰ अनु + आ + ख्या--ल्युट्। तात्पर्य्यावधाराणार्थंव्याख्याने तत्प्रतिपादने च
“वस्त्वन्वाख्यानं क्रियान्वा-ख्यानं चेति”
“आत्मस्वरूपान्वाथ्यानपरेष्विति च वृ॰ उ॰ भा॰

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वाख्यानम् [anvākhyānam], 1 Subsequent mention or enumeration; an explanation referring to what is mentioned before.

Section, chapter.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वाख्यान/ अन्व्-आख्यान n. an explanation keeping close to the text S3Br.

अन्वाख्यान/ अन्व्-आख्यान n. a minute account or statement Pat.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वाख्यान न.
पाठ्य (मूल) से नैकट्य रखने वाली व्याख्या, वाधू.श्रौ.सू. 3.12.1। अन्वाख्याय (अनु + आ + ख्या + ल्यप्) मूल (पाठ) के आलोक में व्याख्या करके, ला.श्रौ.सू. 9.2.5।

"https://sa.wiktionary.org/w/index.php?title=अन्वाख्यान&oldid=486795" इत्यस्माद् प्रतिप्राप्तम्