यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप, व्य, (न पाति, न + पा + ड “चादयोऽसत्त्वे” इति निपातसंज्ञया स्वरादिनिपातमव्ययमिति अव्ययम् ।) उपसर्गविशेषः । अस्यार्थः । अनादरः । भ्रंशः । असाकल्यं । वैरूप्यं । त्यागः । नञर्थः । इति दुर्गादासः ॥ अपकृष्टार्थः । वर्ज्जनार्थः । वियोगः । विपर्य्ययः । विकृतिः । चौर्य्यं । निर्द्देशः । हर्षः । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप¦ अव्य॰ न पाति पा--ड। वियोगे विकृतौ, विपरीते,निदर्शने, आनन्दे, वर्ज्जने, चौर्य्ये च।
“अप--वियोगविकृति--विपरीत--निदर्शनानन्द--वर्ज्जन--चौर्य्य--वारणेषु” इतिग॰ म॰। वियोगे
“अपयाति
“सत्वे निविशतेऽपैतीति” पा॰भा॰।
“भीत्या रामादपासरत्?। विकृतौ, अपकृतः अप-चयः” विपरीते, अपशब्दः
“तएव शक्तिवैकल्यप्रमादालसता-दिभिः। अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिता” इति हर्य्युक्तेः साधुशब्दानां वैपरीत्येनीच्चारणएवापशब्द-त्वस्य परिभाषितत्वादस्य विपरीतशब्दत्वम्। निदर्शने निदेशेअपदिशति। आनन्दे अपहसति, वर्जने
“अपपरी वर्जने” इति पा॰ उक्तेः कर्म्मप्रवचनीयसंज्ञा तद्योगे पञ्चमी। अपत्रिगर्त्तात् वृष्टोदेवः। चौर्य्ये अपहरति। वारणेअपवर्त्तयति
“समेन केनापवर्त्त्येति” लीला॰। अपकर्षे अपकर्म्म। अधः प्रदेशे, च अपाङ अपानः। अधोगतिमानित्यर्थः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप¦ ind. A particle and preposition implying.
1. Inferiority, (below, worse.)
2. Privation, (from.)
3. Separation, (away, from.)
4. Con- trariety, (against, opposite to.)
5. Difference, (from.)
6. Dis- honesty.
7. Exultation: as अपकृष्टुं to revile, अपहर्त्तुं to take away, अपकर्त्तुं to do wrong, अपवक्तुं to contradict, अपकीर्त्ति infamy, &c. E. अ neg. and प from पा to preserve.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप [apa], ind. [न पाति रक्षति पतनात् पा-ड Tv.]

(As a prefix to verbs it means) (a) Away, away from, denoting वियोग; अपयाति, अपनयति; (b) deterioration (विकृति); अपकरोति does wrongly or badly; (c) opposition, negation, contradiction (विपरीत); अपकर्षति, अपचिनोति; (d) direction or mention or illustration (निदर्शन); अपदिशति; (e) exclusion (वर्जन); अपवह्, अपसृ Caus. (f) joy, merriment or laughter (आनन्द); अपहसति; (g) concealment or denial (चौर्य); अपलपति, अपवदते.

As first member of Tat. or Bahuvrīhi comp. it has all the above senses; अपयानम्, अपकर्म, अपपाठः; अपशब्दः a bad or corrupt word; ˚भी fearless; ˚कल्मष stainless; अपरागः discontent (opp. to अनुराग); ˚मेघोदयं वर्षम् Ku.6.54 &c. In most cases अप may be translated by 'bad', 'inferior', 'corrupt', 'wrong', 'unworthy', &c. It also means 'going downwards' as in अपानः.

As a separable preposition (with a noun in the abl.) (a) away from; यत्संप्रत्यप लोकेभ्यो लङ्कायां वसतिर्भयात् Rām; (b) without, on the outside of; अप हरेः संसारः Sk.; (c) with the exception of, excepting; अप त्रिगर्तेभ्यो वृष्टो देवः Sk. on the outside of, with the exception of. In these senses अप may form adverbial compounds also (P.II.1.12); ˚विष्णु संसारः Sk. without Viṣṇu; ˚त्रिगर्तं वृष्टो देवः excepting त्रिगर्त &c. It also implies negation, contradiction &c.; ˚कामम्, ˚शङ्कम्. The senses of this word as given by G. M. may be thus put in verse; वर्जने विकृतौ चौर्ये विपरीतवियोगयोः । अपकृष्टे च निर्देशे हर्षे चापः प्रयुज्यते. [cf. L. ab; Gr. apo; Goth. af. Eng. of or off; Zend apa].

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप ind. (as a prefix to nouns and verbs , expresses) away , off , back (opposed to उप, अनु, सम्, प्र)

अप ind. down (opposed to उद्).

"https://sa.wiktionary.org/w/index.php?title=अप&oldid=486826" इत्यस्माद् प्रतिप्राप्तम्