यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचारः, पुं, (अप + चर् + भावे घञ्, अपथ्य- सेवनं ।) अहिताचरणं । यथा, “योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः” । इति माधवकरः । (“कृतापचारोऽपि परैरनाविष्कृतविक्रियः । असाध्यं कुरुते कोपं प्राप्ते काले गदो यथा” ॥ इति माघः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचार¦ पु॰ अप + चर--भावे घञ्। अहिताचरणे अपथ्यसेवने
“कृतापचारोऽपि परैरनाविष्कृतविक्रियः। असाध्यं कुरुतेकोपं प्राप्ते काले गदों यथेति” माघः।
“अपचारः अप-कारः अपथ्यञ्चेति” मल्लि॰।
“योनिप्रदोषाच्च भवन्तिशिश्ने पञ्चोपदंशा विविधापचारैरिति” वैद्य॰। वैपरी-त्यादिहेतुकदोषे
“नापचारमगमन् क्वचित् क्रिया” इतिमाघः।
“अपचारं लोपविषयविपर्य्यासादिदोषमिति” मल्लि॰। विनाशे च
“महाध्वरे विध्यपचारदोष” इतिकिरा॰।
“अपचारः कर्म्मलोपदोष” इति मल्लि॰। [Page0223-b+ 38]
“मुद्गापचारे माषप्रतिनिधाविति” मीमांसा। अपकर्म्मणिच
“गूहमानाऽपचारं सा बन्धुपक्षभयात्तदा” भा॰ आ॰प॰

११

१ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचार¦ m. (-रः)
1. Impropriety, defect, wickedness.
2. Observing unwholesome or improper regimen. E. अप before, चर to go, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचारः [apacārḥ], 1 Departure; death; सिंहघोषश्च कान्तकापचारं निर्भिद्य Dk.72.

Want, absence.

A fault; offence, misdeed, improper conduct, crime; शिष्यो गुराविव कृतप्रथमापचारः Mv.4.2; न राजापचारमन्तरेण U.2 (v. l. for ˚अपराधम्); राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते R.15.47.

Injurious or hurtful conduct, injury, Ve.4.1. (v. l, अपहार ?).

A defect, flaw, failure, deficiency; नापचारमगमन् क्वचित्क्रियाः Śi.14.32; mistake, omission (to do a thing) (लोप); महाध्वरे विध्यपचारदोषः Ki.16.48.

Unwholesome or improper regimen (अपथ्य); कृतापचारो$पि परैरनाविष्कृतविक्रियः । असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा ॥ Śi.2.84 (where अ˚ also means hurt or injury).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचार/ अप-चार m. want , absence

अपचार/ अप-चार m. defect

अपचार/ अप-चार m. fault , improper conduct , offence

अपचार/ अप-चार m. unwholesome or improper regimen.

"https://sa.wiktionary.org/w/index.php?title=अपचार&oldid=486883" इत्यस्माद् प्रतिप्राप्तम्