यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटुः, स्त्री, (न पटुः, नञ्समासः ।) व्याधितः । रोगी । इत्यमरः । पटुतारहितः । कार्य्याक्षमः । यथा, -- “सा क्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्युद्भुतं” । इत्यमरुकविः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटु वि।

रोगी

समानार्थक:आमयाविन्,विकृत,व्याधित,अपटु,आतुर,अभ्यमित,अभ्यान्त

2।6।58।1।6

ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः। आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ॥

सम्बन्धि2 : वैद्यः

 : रोगेण_क्षीणितः, पामायुक्तः, दर्द्रुयुक्तः, वातरोगी, अतिसारवान्, क्लिन्ननेत्रवान्, कफवातः, कुब्जः, सिध्मयुक्तः, अचक्षुष्कः, मूर्च्छावान्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटु¦ त्रि॰ पटुर्दक्षः न॰ त॰। रोगिणि, दक्षतारहिते,कार्य्याक्षमे, दक्षताविरोघिमन्दत्वे च। भावे त्व अपटुत्वम्। अपाटवे। तल्। अपटुताप्यत्रैव त्वान्तं न॰ तलन्तं स्त्री। गुणवचनत्वात् इमनिच्। अपटिमा तत्रैव पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटु¦ mfn. (-टुः-टुः-ट्वी-टु)
1. Sick, diseased.
2. Awkward, not clever, uncouth.
3. Ineloquent. E. अ neg. पटु clever.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटु [apaṭu], a.

Not clever or skilful, slow, dull, awkward, uncouth.

Ineloquent (as a speaker).

Sick.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटु/ अ-पटु mfn. not clever , awkward , uncouth

अपटु/ अ-पटु mfn. ineloquent

अपटु/ अ-पटु mfn. sick , diseased L.

"https://sa.wiktionary.org/w/index.php?title=अपटु&oldid=486902" इत्यस्माद् प्रतिप्राप्तम्