यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदानम्, क्ली, (अप + दैपशोधने भावे ल्युट्, विद्य- मानार्थे अर्श आद्यच् । अथवा अपदायति परि- शुध्यत्वेन कर्म्मणां, अप + दैप् + शोधने करणे ल्युट् ।) अवदानं । वृत्तं कर्म्म । वृत्तिः प्रवर्त्तनं सा प्रशस्ता विद्यते यत्र तत् । यत्र कर्म्मणि वृत्तिः सर्व्वैः प्रशस्यते तत् इत्यर्थः । इत्यमर- टीकायां स्वामी ॥ (“गणयत्यपदानसम्मितां भवतः सोऽपि न सत्क्रियामिमां” । इति शाकुन्तले ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदान¦ न॰ अपदायति परिशुध्यति येन कर्मणा अप + दैप-शोधने करणे ल्युट्। परिशुद्धाचरणे येन कर्मणा सर्व्वैःपरिशुद्धत्वेन ज्ञायते तस्मिन् कर्मणि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदान¦ n. (-नं)
1. Approved occupation.
2. Work well or completely done. E. अप before, दा to give, and ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदानम् [apadānam] दानकम् [dānakam], दानकम् [अपदायति परिशुध्यति येन कर्मणा, दै करणे ल्युट्]

Pure conduct, approved course of life; (परिशु- द्धाचरणम्).

A great or noble work, excellent work दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः Rām.2.1.31. (perhaps for अवदानम् q. v.).

A work well or completely done, an accomplished work; कथितेषु जनैरमुष्य राजन् अपदानेषु विशिष्य कौतुकं नः Rām. ch.2.18.

A legend treating of former and future births of men and exhibiting the consequences of their good and evil actions.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदान/ अप-दान n. ( दै?) , a great or noble work R. ii , 65 , 4 S3a1k. ( v.l. )

अपदान/ अप-दान n. ( in पालिfor अव-दानSee. )a legend treating of former and future births of men and exhibiting the consequences of their good and evil actions.

"https://sa.wiktionary.org/w/index.php?title=अपदान&oldid=486936" इत्यस्माद् प्रतिप्राप्तम्