यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्परम्, त्रि, (अपरे च परे च द्वन्द्वः, अपर- स्पराः क्रियासातत्ये” इति सुडागमः, क्रिया- वतां साहित्ये ।) क्रियासातत्यं । कर्मनिरन्तरता । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्पर वि।

क्रियासातत्यः

समानार्थक:अपरस्पर

3।2।1।2।3

प्रकृतिप्रत्ययार्थाद्यैः सङ्कीर्णे लिङ्गमुन्नयेत्. कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्पर¦ न॰ अपरश्च परश्च क्रियासातत्ये द्वित्वं सुश्च। क्रिया-सातत्ये। क्रियावतां सातत्ये तु त्रि॰। अपरास्पराः पुंमांसः,योषितो वा गच्छन्ति अपरस्पराणि कुलानि यान्ति। सततमविच्छेदेन गच्छन्तीत्यर्थः।
“अपरस्पराः सार्थागच्छन्ति” सि॰ कौ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्पर¦ adj. mfn. (-रः-रा-रं) or adv. n. (-रं)
1. Continued, uninterrupted.
2. Continually, (applied to action.) E. अ neg. and परस्पर mutual.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्पर [aparaspara], n. [अपर-पर]

One after another, uninterrupted, continued (as applied to an action); अपरस्पराः क्रियासातत्ये P.VI.1.144; सुट् निपात्यते; ˚राः सार्था गच्छन्ति, सततमविच्छेदेन गच्छन्तीत्यर्थः Sk.

One another (अन्योन्य); अपरस्परसंभूतं किमन्यत्कामहैतुकम् Bg.16.8.

अपरस्पर [aparaspara], a. [अ-परस्पर] Not reciprocal, not mutual; असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥ Bg.16.8 (Mr. Telang renders ˚र by 'produced by union of male and female', caused by lust, where अपरस्पर must be supposed to be connected with अपरस्पर under अपर q. v.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्पर/ अ-पर--स्-पर mfn. " not reciprocal , not one (by) the other " , only in comp. with -सम्भूतmfn. not produced one by the other Bhag.

अपरस्पर/ अपर--स्-पर mfn. pl. one after the other Pa1n2. 6-1 , 144.

अपरस्पर/ अ-परस्पर See. 1. अ-पर.

अपरस्पर/ अपरस्-पर See. 2. अपर.

"https://sa.wiktionary.org/w/index.php?title=अपरस्पर&oldid=487006" इत्यस्माद् प्रतिप्राप्तम्