यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपर्ण¦ mfn. (-र्णः-र्णा-र्णं) Leafless. f. (-र्णा) A name of PA4RVATI. E. अ not, and पर्ण a leaf: the goddess not having even leaves for food, during her performance of religious austerities.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपर्ण [aparṇa], a. Leafless. -र्णा N. of Durgā or Pārvatī Kālidāsa thus accounts for the name: -स्वयंविशीर्णद्रुमपर्ण- वृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमिति प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥ Ku.5.28; cf. Śiva P. चतुर्थे त्यक्तपर्णा च अपर्णाख्यामवाप सा ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपर्ण/ अ-पर्ण mfn. leafless TS.

"https://sa.wiktionary.org/w/index.php?title=अपर्ण&oldid=487071" इत्यस्माद् प्रतिप्राप्तम्