यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्गः, पुं, (अपवृज्यते संसारः मुच्यतेऽनेन, अप + वृज् + घञ् कुत्वं ।) मोक्षः । त्यागः । क्रिया- वसानसाफल्यं । कर्म्मफलं । इति विश्वमेदिन्यौ ॥ क्रियान्तः । कार्य्यसमाप्तिः । इति जटाधरो रत्ना- वली च ॥ पूर्णता । इति धरणी ॥ (निर्व्वाणं । मुक्तिः । “अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्म्म- योर्गतौ” इति रघुवंशे । समाप्तिः । शेषः । अवसानं । “क्रियापवर्गेघ्वनुजीविसात्कृताः कृत- ज्ञतामस्य वदन्ति सम्पदः” । इति भारविः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग पुं।

मोक्षः

समानार्थक:मुक्ति,कैवल्य,निर्वाण,श्रेयस्,निःश्रेयस,अमृत,मोक्ष,अपवर्ग,अक्षर

1।5।7।1।2

मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्. रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥

अवयव : मोक्षोपयोगिबुद्धिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग¦ पु॰ अपवृज्यते संसारोऽत्र अप + वृज--घञ्कुत्वम्। मोक्षे। [Page0236-b+ 38]
“स्वपर्गापवर्गयोर्मार्गमामनन्ति मनीषिण” इति कुसुमा॰।
“दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापायादनन्त-रापायादपवर्ग” इति
“ऋणत्रयापाकरणान्नास्त्यपवर्गः” इति च न्यायसू॰। अपवर्गप्रकारस्तु मोक्षशब्दे वक्ष्यते। भावे घञ्। दाने, त्यागे च
“मुष्टेरसम्भेद इवापवर्गे” किरा॰। अपवृज्यते विरज्यते यस्मात् अपादाने घञ्। फलप्राप्तौ तद्धेतुके कर्म्मसमापने च
“अपवर्गे तृतीयेति” पा॰।
“अपवर्गेतृतीयेति भणतः पाणिनेरपीति” नैषधम्
“उदगपवर्मंमुखेषु समृज्यादिति” ता॰ ब्रा॰।
“कृत्वा गते भाग्यइवापवर्गमिति” किरा॰
“अपवर्गं समाप्तिमिति” मल्लि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग¦ m. (-र्गः)
1. Final beatitude, the delivery of the soul from the body, and exemption from farther transmigration.
2. Abandoning, quit- ting.
3. The fruit or consequences of any completed act.
4. The completion of any act.
5. Any act brought to a conclusion.
6. End, completion. E. अप from, वृज् to forsake, घञ् affix, and ग substituted for ज।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग [apavarga], &c.

अपवर्गः [apavargḥ], 1 Completion, end, fufilment or accomplishment of an action; अपवर्गे तृतीया P.II.3.6;III.4. 6; (अपवर्गः = क्रियाप्राप्तिः or समाप्तिः Sk.) तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज Mb.5.113.17. क्रियापवर्गेष्वनुजीविसात्कृताः Ki.1.14; अपवर्गे तृतीयेति भणतः पाणिनेरपि N.17.68; Ki. 16.49; पञ्च˚ coming to an end in 5 days.

An exception, special rule; अभिव्याप्यापकर्षणमपवर्गः Suśr.

Absolution, final beatitude; अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ R.8.16; ज्ञानेन चापवर्गः Sāṅkhya K.44

A gift, donation.

Abandonment. आत्मदोषापवर्गेण तद्याच्ञा जनमोहिनी Bhāg.1.23.46.;

Throwing, discharge (as of arrows); मुष्टेरसंभेद इवापवर्गे Ki.16.2.

Cessation, end; क्रियाणामर्थशेषत्वात् प्रत्यक्षतस्तन्निवृत्त्या अपवर्गः स्यात् । Ms.11.1.27.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग/ अप-वर्ग etc. See. अप-वृज्.

अपवर्ग/ अप-वर्ग m. completion , end( e.g. पञ्चा-पवर्ग, coming to an end in five days) Ka1tyS3r. etc.

अपवर्ग/ अप-वर्ग m. the emancipation of the soul from bodily existence , exemption from further transmigration

अपवर्ग/ अप-वर्ग m. final beatitude BhP. etc.

अपवर्ग/ अप-वर्ग m. gift , donation A1s3vS3r.

अपवर्ग/ अप-वर्ग m. restriction (of a rule) Sus3r. S3ulb.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the final beatitude from सूक्ष्म, the latter to be realised by ज्ञान; cf. सन्ख्य क्। ४४. ज्ञानेन चापवर्गः। From this results व्यापक; from this comes पुरुष and from it the highest bliss. वा. १३. २२.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग पु.
(अप् + वृज् + घञ्) अन्त, समाप्ति, पर्यवसान, मा.श्रौ.सू. 3.6.1; शां.श्रौ.सू. 8.15.1।

"https://sa.wiktionary.org/w/index.php?title=अपवर्ग&oldid=487087" इत्यस्माद् प्रतिप्राप्तम्