यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्दः, पुं, (अप असंस्कृतः शब्दः, कर्म्म- धारयः ।) असंस्कृ तशब्दः । अशास्त्रीयशब्दः । लौकिकशब्दः । ग्राम्यभाषा । तत्पर्य्यायः । अप- भ्रंशः २ । इत्यमरः ॥ (“तएव शक्तिवैकल्यात् प्रमादालसतादिभिः । अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिताः” ॥ इति हरिवंशे ।) “आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृतः । शास्त्रेषु संस्कृ तादन्यदपभ्रंशतयोदितं” ॥ इति दण्डी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्द पुं।

अपशब्दः

समानार्थक:अपभ्रंश,अपशब्द

1।6।2।1।2

अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः। तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्द¦ पु॰ अपवैपरीत्ये प्रा॰ त॰। शक्तिवैकल्यप्रमा-[Page0238-a+ 38] दादिना साधुशब्दस्यान्यथोच्चारणसाध्ये अपभ्रंशशब्दे
“त एवशक्तिवैकल्यप्रमादालसतादिभिः। अन्यथोच्चारिताः शब्दाअपशब्दा इतीरिता” इति हरिः
“म्लेच्छोहवा नाम यद-पशब्द” इति श्रुतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्द¦ m. (-ब्दः)
1. Ungrammatical language.
2. Common or vulgar speech, any form of language not Sanskrit. E. अप bad, and शब्द sound.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्दः [apaśabdḥ], 1 A bad or ungrammatical word, a corrupted word (in form or meaning); त एव शक्तिवैकल्य- प्रमादालसतादिभिः । अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिताः ॥; दूरतश्चापशब्दं त्यक्त्वा Bh.3.134 (where ˚ब्दम् has also sense 4); अपशब्दशतं माघे Subhāṣ. cf. also वैयाकरणकिरातादपशब्द- मृगाः क्व यान्ति संत्रस्ताः । Udb. and Kau. A.2.1.

Vulgar speech.

A form of language not Sanskrit; ungrammatical language.

A reproachful word, offensive expression, censure; प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः Śi.8.43.

Words not in standard use.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्द/ अप-शब्द m. bad or vulgar speech

अपशब्द/ अप-शब्द m. any form of language not Sanskrit

अपशब्द/ अप-शब्द m. ungrammatical language

अपशब्द/ अप-शब्द m. ( अप-भ्रंश.)

"https://sa.wiktionary.org/w/index.php?title=अपशब्द&oldid=487120" इत्यस्माद् प्रतिप्राप्तम्