यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपहरण¦ न॰ अप + हृ--ल्युट्।

१ स्तेये साधारणस्य परकीयस्य वाधनादिचौर्य्ये।
“सीताद्रव्यापहरणे शस्त्राणामौषधस्य चेति”
“निक्षेपस्यापहरणं नराश्मरजतस्य चेति”
“भक्ष्यभोज्याप-हरणे यानशय्यासनस्य च” इति च मनुः स्तेयस्वरूपञ्च स्मृतौदर्शितं यथा
“उपायैर्विविधैरेषां छलयित्वापकर्षणम् सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिण” इति नार॰।
“स्यात् साहसंत्वन्वयवत् प्रसभं कर्म्मयत् कृतम्। निरन्वयं भवेत् स्तेयं कृत्वा-पह्नूयते च यदिति” मनुः।
“अन्वयवद् द्रव्यरक्षिराजा-ध्यक्षादिसमक्षं प्रसभं बलावष्टम्भेन यत् परधनहरणा-दिकं क्रियते तत् साहसं, स्तेयन्तु तद्विलक्षणं निरन्वयं द्रव्य-स्वाम्याद्यसमक्ष वञ्चयित्वा यत् परधनहरणं तदुच्यते यच्च-सान्वयमपि कृत्वा न मयेदं कृतमिति भयात् निह्नुते तदपिस्तेयमिति” मिताक्षरा। तच्च साधारणस्य परकीयस्य वाहरणम्
“सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतमिति” याज्ञ॰ उक्तेः। तथाच परकीये साधारणे वा द्रव्ये स्वत्वहेतुभूतलौकिकक्रयप्रतिग्रहादिकमन्तरेण स्वलम्पादनं[Page0240-b+ 38] हरणम् तदेव बलपूर्ब्बकं साहसमिति भेद इति मिताक्षरादि-मतम् दायभागमते तु साधारणद्रव्यस्य नापहरणं परमात्रस्वत्ववद्द्रव्यस्यैवापहरणमिति तत्रोक्तेरिति विशेषः।

२ बला-दपकर्षणे च।
“निर्विण्णोऽतिममत्वेन राज्यापहरणेन चेति” देवी मा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपहरण¦ n. (-णं)
1. Taking away, carrying off, stealing, &c.
2. Taking back, resuming. E. अप before, हृ to take, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपहरणम् [apaharaṇam], 1 Taking or carrying away, removing.

Stealing.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपहरण/ अप-हरण n. taking away , carrying off

अपहरण/ अप-हरण n. stealing Mn.

"https://sa.wiktionary.org/w/index.php?title=अपहरण&oldid=487161" इत्यस्माद् प्रतिप्राप्तम्