यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नवः, पुं, (अप + ह्नु + भावे अप् ।) अपलापः । स्नेहः । इति मेदिनी ॥ (“ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति । अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम्” ॥ इति मनुः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नव¦ पु॰ अप + ह्नु--अप्।

१ सतोऽपि वस्तुनोऽसत्त्वेन कथन-रूपेऽपलापे,। अपह्नवश्च द्विविघः शब्दतः अर्थतोवा
“मिथ्यै-तदिति शब्दतः, नाभिजानाम्यहं, तत्र तदा न मम स्थिति-रित्येवमर्थतोऽपह्नव इति।

२ प्रेम्णि च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नव¦ m. (-वः)
1. Denial or concealment of knowledge.
2. Affection. E. अप before, ह्नुङ् to conceal, and अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नवः [apahnavḥ], 1 Concealment, hiding; concealment of one's knowledge, feelings &c. स कदाचिदुपासीन आत्मापह्नवमात्मनः Bhāg.9.6.49.

Denial or disowning of the truth, dissimulation; ˚वे ज्ञः P.I.3.44; ज्ञातं मया ते हृदयं सखे मा$पह्नवं कृथाः Ks.1.92.

Appeasing, satisfying.

Love, affection.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नव/ अप-ह्नव m. concealment , denial of or turning off of the truth

अपह्नव/ अप-ह्नव m. dissimulation , appeasing , satisfying S3Br.

अपह्नव/ अप-ह्नव m. affection , love R.

अपह्नव/ अप-ह्नव m. = अप-ह्नुतिSa1h.

"https://sa.wiktionary.org/w/index.php?title=अपह्नव&oldid=487174" इत्यस्माद् प्रतिप्राप्तम्