सम्स्कृतम् सम्पाद्यताम्

अव्ययम् सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

मलयालम्- ഉം നീയും വന്നുവോ आम्गलम्- too also

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि व्य, (न पिबति पिगतौ क्विप्, आगमशास्त्रस्या- नित्यत्वान्न तुक् ।) उपसर्गविशेषः । अस्यार्थाः । आहरणं । सम्भावनं । निन्दा । अनुज्ञा । अल्पत्वं । समुञ्चयः । इति दुर्गादासः ॥ प्रश्नः । शङ्का । युक्त- पदार्थः । कामाचारक्रिया । इति विश्वमेदिन्यौ । (“अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु” इति पाणिनिसूत्रम्) ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि अव्य।

गर्हा

समानार्थक:अपि

3।3।250।1।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

अपि अव्य।

प्रश्नः

समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्

3।3।250।1।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

 : दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः

पदार्थ-विभागः : , गुणः, शब्दः

अपि अव्य।

शङ्का

समानार्थक:आतङ्क,अपि

3।3।250।1।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : , गुणः, बुद्धिः

अपि अव्य।

सम्भावना

समानार्थक:अपि

3।3।250।1।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : , गुणः, बुद्धिः

अपि अव्य।

समुच्चयः

समानार्थक:च,उत,अपि

3।3।250।1।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : समूहः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि¦ अव्य॰ न पियति गच्छति। पि गतौ क्विप् न तुक। [Page0246-a+ 38] अशक्यकरणायोद्यमरूपायां,

१ शक्त्युत्कर्षमाविष्कर्तुमत्युक्ति-रूपायाञ्च सम्भावनायां,

२ सन्देहे,

३ निन्दायां,

४ प्रश्ने,

५ समुच्चये,

६ अल्पपदार्थे,

७ कामचारानुज्ञायाम्,

८ अवधारणे,

९ पुनरर्थे च। क्रियायोगेऽस्य उपसर्गसंज्ञा
“अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु इति” पा॰ उक्तार्थेषु कर्म्मप्रवचनीयसंज्ञा तदर्थेषु न तु उपसर्ग-त्वम् तेन न षत्वादि तत्र
“पदार्थे सर्पिषोऽपि स्यात्। अनुपसर्गत्वान्न षः। सम्भावनायां लिङ् तस्या एवविषयभूते भवने कर्त्तृदौर्लभ्यप्रयुक्तन्दौर्लभ्यं द्योतयन्नपि-शब्दः स्यादित्यनेन सम्बध्यते सर्पिष इति षष्ठी तुअपिशब्दबलेन गम्यमानस्य विन्दीरवयवावयविभावसम्बन्धे। इयमेवापिशब्दस्य पदार्थद्योतकता नाम। द्वितीया तुनेह प्रवर्त्तते सर्पिषो विन्दुना योगो न त्वपिनेत्युक्त-त्वात्” सि॰ कौ॰ सम्भावने अपि स्तुयाद्विष्णुम् सम्भावनंशक्त्युत्कर्षमाविष्कर्तुभत्युक्तिः। अन्ववसर्गः कामचारानुज्ञाअपि स्तुहि। गर्हायाम् धिग्देवदत्तमपि स्तुयाद्वृषलम्। समुच्चये अपि सिञ्च अपि स्तुहि। गणरत्ने तु
“सम्भव-गर्हाशीर्मृतिभूषाससुच्चयेष्वित्युक्तं तेन तेऽपि अपिशब्दार्थाःतत्र

१० सम्भवे योजनमस्ति, गर्हायाम् अपि पापिन्!

११ आशीर्वादे भद्रमपि,

१२ मृतौ मरणमपि,

१३ भूषा-याम् अपि नह्यति हारम्, समुच्चये तदपीत्युदाहृतञ्च। समुच्चये
“अप्यप्रसिद्धं यशसे हि पुंसामाते” कुमा॰। प्रश्ने
“अपि प्रसन्नेन महर्षिणा त्वमिति” रघुः अस्य क्रियायोग-भेदे अकारलोपो वा
“वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयो” रित्युक्तेः। अपिधानं पिधानं अपिनद्धः पिनद्ध इति
“वितत्य शार्ङ्गं कवचं पिनह्येति” भट्टिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि¦ ind. A preposition and particle corresponding to even, thongh, yet, assuredly, &c. and implying.
1. Interrogation.
2. Earnest inter- rogation or enquiry.
3. Doubt.
4. Possibility.
5. Reproof; and.
6. Conjunction.
7. It is often an expletive. E. अ neg. and पि to go, with क्विप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि [api], ind. (Sometimes with the अ dropped according to the opinion of Bhāguri; वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः; पिधा, पिधान &c.)

(Used with roots and nouns in the sense of) Placing near or over, taking towards, uniting with; reaching or going up to, proximity, nearness &c. [cf. Gr. epi, Zend api, Germ. and Eng. be]. (Note: अपि, as a prefix to roots, occurs mostly in Veda, its place being taken by अभि in classical literature).

(As a separable adverb or conjunction) And, also, too, moreover, besides, in addition, having a cumulative force (समुच्चय); अस्ति मे सोदरस्नेहो$प्येतेषु; Ś.1 on one's part, in one's turn; विष्णुशर्मणा$पि राजपुत्राः पाठिताः Pt.1; राजा$पि मुनिवाक्यमङ्गीकृत्यातिष्ठत् Dk.2; अपि-अपि or अपि च as well as, and also; अपि स्तुहि, अपि सिञ्च P.I.4.46 Sk., न नापि-न चैव, न वा$पि, नापि वा चापि neither-nor; न चापि काव्यं नवमित्यवद्यम् M.1.2 nor; वा$पि or; अल्पो$प्येवं महान् वा$पि Ms.3.53 whether small or great.

It is often used to express emphasis in the sense of 'too', 'even', 'very'; विधुरपि विधियोगाद् ग्रस्यते राहुणा$सौ H.1.19 the very moon; यूयमप्यनेन कर्मणा परिश्रान्ताः Ś.1 even you, you also; अन्यदपि also another; अद्यापि even, yet, still, even now; इदानीमपि even now; मुहूर्तमपि even for a moment, for one moment at least; नाद्यापि not yet; यद्यपि though, although, even if; तथापि still, यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्; nevertheless, notwithstanding, yet; sometimes यद्यपि is understood, तथा$पि only being used; as in भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् । तथा$पि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः Ki 1.28.

Though (oft. translatable by 'even', 'even if'); सरसिजमनुविद्धं शैवलेनापि रम्यम् Ś.1.2 though over-spread &c.; इयमधिकमनोज्ञा वल्कलेनापि तन्वी ibid. though in her bark dress; बलवदपि शिक्षितानाम् 1.2 though ever so learned. In this sense अपि is most frequently used by writers to show real or imaginary opposition (विरोध); कृष्णमपि असुदर्शनम्, पुष्पवत्यपि पवित्रा &c.

But however.

Used at the beginning of sentences अपि introduces a question; अपि सन्निहितो$त्र कुलपतिः Ś.i; अपि क्रियार्थं सुलभं समित्कुशं...अपि स्वशक्त्या तपसि प्रवर्तसे Ku.5.33,34,35; अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते R.5.4.

Hope, expectation (usually with the potential mood); कृतं रामसदृशं कर्म । अपि जीवेत्स ब्राह्मणशिशुः U.2 I hope the Brāhmaṇa boy comes to life. Note In this sense अपि is frequently used with नाम and has the sense of (a) 'is it likely', 'may it be'; (b) 'perhaps', 'in all probability' or (c) 'would that', 'I wish or hope that'; अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् Ś.1; Ś.7; तदपि नाम मनागवतीर्णो$सि रतिरमणबाणगोचरम् Māl.1 perhaps, in all probability; अपि नाम तयोः कल्याणिनोः अभिमतः पाणिग्रहः स्यात्ibid.; अपि नाम रामभद्रः पुनरपीदं वनमलङ्कुर्यात् U.2; 'is it likely', 'I wish'; यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नाम एवमहमप्यात्मनो$नुरूपं वरं लभेयेति Ś.1 would that; अपि नामाहं पुरूरवा भवेयम् V.2 I wish I were P.

Affixed to interrogative words, अपि makes the sense indefinite, 'any', 'some'; को$पि some one; कीमपि something; कुत्रापि somewhere; कदा$पि at any time; कथमपि any how &c. के$पि एते प्रवयसः त्वां दिदृक्षवः U.4 some people. It may often be translated by 'unknown', 'indescribable', 'inexpressible' (अनिर्वाच्य); व्यतिषजति पदार्थानान्तरः को$पि हेतुः U.6.12. तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः 2.19; Mu.3.22; K.143; को$पि महिमा स्यात् U.6,6.11,7.12; Māl.1.26; R.1.46.

After words expressing number, अपि has the sense of 'totality', 'all'; चतुर्णामपि वर्णानाम् of all the 4 castes; सर्वैरपि राज्ञां प्रयोजनम् Pt.1.

It sometimes expresses 'doubt' or 'uncertainty', 'fear' (शङ्का); अपि चोरो भवेत् G. M. there is perhaps a thief.

(with pot. mood) It has the sense of संभावना 'possibility', 'supposition'; P.I.4.96;III.3.154; अपि स्तुयाद्विष्णुम्, अपि स्तुयाद्राजानम्, अपि गिरिं शिरसा भिन्द्यात् Sk.; सो$यमपि सिञ्चेत्सहस्रं द्राक्षाणां क्षणेनैकेन Dk.127.

Contempt, censure, or reproof; P.I.4.96,III.3.142; धिग्देवदत्तमपि स्तुयाद् वृषलम्; धिग्जाल्मं देवदत्तमपि सिञ्चेत् पलाण्डुम्; अपि जायां त्यजसि जातु गणिका- माधत्से गर्हितमेतत् Sk. shame to &c. or fie upon, Devadatta &c.

It is also used with the Imperative mood to mark 'indifference on the part of the speaker', where he permits another to do as he likes, (अन्ववसर्ग or काम- चारानुज्ञा, the imperative being softened;) अपि स्तुहि Sk. you may praise (if you like); अपि स्तुह्यपि सेधा$स्मांस्तथ्यमुक्तं नराशन Bk.8.92.

अपि is sometimes used as a particle of exclamation,

Rarely in the sense of 'therefore', 'hence' (अत एव).

Used as a separable preposition with gen. it is said to express the sense of a word understood (पदार्थ), and is treated as a कर्म- प्रवचनीय P.I.4.96; the example usually given is सर्पि- षो$पि स्यात् where some word like बिन्दुरपि 'a drop,' 'a little' &c. has to be understood, 'there may perhaps be a drop of ghee', 'I presume there may be at least a drop' &c. अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये । तथायुक्तपदार्थेषु कामचारक्रियासु च ॥ Viśva.; अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु P.I.4.96. G. M. adds the sense of आशिस् 'blessing' (भद्रमपि), मृति 'death' (मरणमपि) and भूषा 'decoration' (अपि नह्यति हारं). cf. also...अपिः प्रश्नविरोधयोः । संभावनायां गर्हायां समुच्चयवितर्कयोः । Nm.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि or sometimes पि(See. पि-दृभ्, पि-धा, पि-नह्) , expresses placing near or over , uniting to , annexing , reaching to , proximity , etc. ([ cf. Gk. ? Zd. api ; Germ. and Eng. prefix be])

अपि in later Sanskrit its place seems frequently supplied by अभि.

अपि (As a separable adv. )and , also , moreover , besides , assuredly , surely

अपि अपि अपिor अपि-च, as well as

अपि न वा-पिor न अपिवाor न नचा-पि, neither , nor , चा-पि, (and at the beginning of a sentence) अपि-च, moreover.

अपि is often used to express emphasis , in the sense of even , also , very

अपि e.g. अन्यद् अपि, also another , something more

अपि अद्या-पि, this very day , even now

अपि तथा-पि, even thus , notwithstanding

अपि यद्य् अपि, even if , although

अपि यद्यपि तथा-पि, although , nevertheless

अपि न कदाचिद् अपि, never at any time: sometimes in the sense of but , only , at least e.g. मुहूर्तम् अपि, only a moment.

अपि may be affixed to an interrogative to make it indefinite , e.g. को ऽपि, any one

अपि कुत्रा-पि, anywhere.

अपि imparts to numerals the notion of totality e.g. चतुर्णाम् अपि वर्णानाम्, of all the four castes.

अपि may be interrogative at the beginning of a sentence.

अपि may strengthen the original force of the Potential , or may soften the Imperative , like the English " be pleased to "

अपि sometimes it is a mere expletive.

अपि अपि तुbut , but yet.

"https://sa.wiktionary.org/w/index.php?title=अपि&oldid=487237" इत्यस्माद् प्रतिप्राप्तम्