यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षित¦ त्रि॰ अप + ईक्ष--कर्म्मणि क्त।

१ अपेक्षाविषयभूते

२ आकाङ्क्षिते च।
“अपेक्षितक्रियञ्चेति त्रिधा-ऽपादानमिष्यत” इति हरिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षित¦ mfn. (तः-ता-तं)
1. Regarded, considered, referred to.
2. Wished, hoped.
3. Connected. E. अप, ईक्ष to see, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षित [apēkṣita], p. p. Looked for, expected; wanted, desired, required; considered, referred to &c. -तम् Desire, wish; regard, reference, consideration.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्षित/ अपे mfn. considered

अपेक्षित/ अपे mfn. referred to

अपेक्षित/ अपे mfn. looked for , expected

अपेक्षित/ अपे mfn. wished , required.

"https://sa.wiktionary.org/w/index.php?title=अपेक्षित&oldid=487290" इत्यस्माद् प्रतिप्राप्तम्