यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप् स्त्री-बहु।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।1।1

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्¦ स्त्री ब॰ व॰। आप--क्विप् ह्रस्वश्च। जले।
“प्रत्तं जलंद्व्यञ्जलमन्तिकेऽपाम्” भट्टिः।
“अद्भिरेव पारयित्वा नैत्यि-कान्ते भुजिक्रियेति” स्मृतिः अग्नेरापः, अद्भ्योन्नमितिश्रुतिः
“अपएव ससर्ज्जादौ तासु वीजमवासृजदिति” मनुः। समासान्ते अच् समासान्तः।
“बह्वपानि तडानिसारसाः समुपासते” इत्युद्भटः। कृतसमासान्तस्य उपसर्गद्व्यन्तःपरस्य आतईत्त्वम्। समीपंप्रेपम् द्वीपः अन्तरीपम्। अनुपूर्ब्बात्तु देशे वाच्ये ऊत्। अनूपोदेशः अन्यत्र अन्वीपो-ग्राम इत्यादि। पूजार्थकसुपूर्ब्बात् न अच्। स्वाम्पिनगराणि। अपां विकारः मयट्। अम्मयः वा ष्यञ्। आप्यम्। स्वार्थे चातु॰ ष्यञ्। आप्यं जले न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्¦ f. pl. only, (आपः) Water. E. आप to obtain, and क्विप् Una4di affix; the vowel of the radical becomes short.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप् [ap], f. [आप् -क्विप् -ह्रस्वश्च Uṇ.2.58] (Deelined in classical language only in pl.; आपः, अपः, अद्भिः, अद्भषः, अपाम् and अप्सु, but in singular and pl. in Veda)

Water (regarded in Ved. as sacred divinities, आपो देवीः); खानि चैव स्पृशेदद्भिः Ms.2.6. Water is generally considered to be the first of the 5 elements of creation, as in अप एव ससर्जादौ तासु बीजमवासृजत् Ms.1.8; या सृष्टिः स्रष्टुराद्या Ś.1.1; but in Ms.1.78 it is said to have been created from ज्योतिस् or तेजस् after मनस्, आकाश, वायु and ज्योतिस् or अग्नि; ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः । अद्भयो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥

Air, the intermediate region.

The star S virginis (चित्रा). For the changes of अप् at the end of comp. See P.V.4.74,VI.3.97- 98. [cf. L. aqua, Gr. appos; Lith. uppe, Goth. ahva; Pers. ab; Zend ap; Old Germ. aha]. -Comp. -कृत्स्नम् deep meditation by means of water. -चरः, -सरः an aquatic animal. त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रया$प्सराः Ms. 7.72. See

अप्सरः. पतिः 'Lord of waters', N. of Varuṇa.

the ocean. -पित्तम fire. For other comps. see s. v. अपाम् enters into several compounds; e. g. अपांसंवर्तः destruction of the world by water; अपांवत्सः 'calf of waters', N. of a star; अपांनपात्, ˚नप्ता, ˚नप्त्रिय, ˚गर्भ, अपान्नपात्, अपोनपात् Ved. N. of Agni or fire as sprung from water; cf. Ms.9.321; अपांपतिः, -निधिः, -नाथः; अणतिः lord of waters, the ocean; N. of Varuṇa; अपांपित्तम् fire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप् n. ( gen. अपस्) , work (according to NBD. ) RV. i , 151 , 4.

अप् f. (in Ved. used in sing. and pl. , but in the classical language only in pl. , आपस्)water

अप् f. air , the intermediate region Naigh.

अप् f. the star ? (Delta) Virginis

अप् f. the Waters considered as divinities. ifc. अप्may become अपor ईप, ऊपafter इ-and उ-stems respectively. [ cf. Lat. agua ; Goth. ahva , " a river " ; Old Germ. aha , and affa at the end of compounds ; Lith. uppe7 , " a river " ; perhaps Lat. amnis , " a river " , for apnis cf. also ?]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप् स्त्री.
(बहु.) जल ‘अप उपस्पृश्य’, आश्व.श्रौ.सू. 6.5.3; ‘अद्भिरभिमृशति’ (पुरोडाश), का.श्रौ.सू. 2.5.21। अपकृष्य (अप + कृष् + ल्यप्) (प्रैष से ‘पशुना इहि’ इस अभिव्यक्ति को) अलग करके अथवा हटाकर, का.श्रौ.सू. 1०.1.17; 9.5.11। अपक्षिपति (अप + क्षिप् + लट् तिप्) व्यजन आदि डुलाते हुए गड्ढे में हवा करना, का.श्रौ.सू. 16.3.3 (चयन में उखाकरण)।

"https://sa.wiktionary.org/w/index.php?title=अप्&oldid=487306" इत्यस्माद् प्रतिप्राप्तम्