यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्नवान [apnavāna], a.

Having progeny.

Poor. -नः [अप्नसे आदायकर्मणे वानं यस्य पृषो˚ सलोप Tv.]

The arm.

N. of a Ṛiṣi in the family of or connected with Bhrtod;igu. यमप्नवानो भृगवो विरुरुचुः Rv.4.7.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्नवान m. N. of a ऋषि(appointed with the भृगुs) RV. iv , 7 , 1

अप्नवान m. the arm Naigh.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Apnavāna appears only twice in the Rigveda[१] as an ancient sage, coupled with the Bhṛgus, to whose family Ludwig[२] conjectures him to have belonged.

  1. iv. 7, 1;
    viii. 91, 4.
  2. Translation of the Rigveda, 3, 128.
"https://sa.wiktionary.org/w/index.php?title=अप्नवान&oldid=472854" इत्यस्माद् प्रतिप्राप्तम्