यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रयुक्त [aprayukta], a.

Not used or employed, not applied.

Wrongly used, as a word.

(In Rhet.) Rare, unusual (as a word when used in a particular sense or gender though that sense or gender be sanctioned by lexicographers); अप्रयुक्तं तथाम्नातमपि कविभिर्नादृतम्; तथा मन्ये दैवतो$स्य पिशाचो राक्षसो$थवा । where the mas. gender of दैवत, though sanctioned (by Amara), is not used by poets and is, therefore, अप्रयुक्त. सन्त्यप्रयुक्ताः Mbh.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रयुक्त/ अ-प्रयुक्त mfn. not used or applied MaitrS.

अप्रयुक्त/ अ-प्रयुक्त mfn. (of words) not in use Pat.

अप्रयुक्त/ अ-प्रयुक्त mfn. unsuitable Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=अप्रयुक्त&oldid=487395" इत्यस्माद् प्रतिप्राप्तम्