यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्सरा, स्त्री, स्वर्व्वेश्या । इति शब्दरत्नावली । (“स्त्रियां बहुष्वप्सरसः स्यादैकत्वेऽप्सरा अपि” । इति शब्दार्णवे ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्सरा¦ स्त्री अप्सं रूपमस्त्यस्याः प्राशस्त्ये कुञ्जा॰ र। दिव्य-रूपवत्यां स्वर्वेश्यायाम्
“उद्भिन्दतीं संजयन्तीमप्सराम्” अ॰

४ ,

३८ ,

१ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्सरा¦ f. (-रा) an Apsara4 or heavenly nymph. E. अप् and सृ as before, with अच् aff.

"https://sa.wiktionary.org/w/index.php?title=अप्सरा&oldid=487440" इत्यस्माद् प्रतिप्राप्तम्