यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब इ ङ शब्दे । इति कविकल्पद्रुमः ॥ इ अम्ब्यते । ङ अम्बते अम्बांपुत्त्रः । इति चतुर्भुजः दुर्गादासश्च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब¦ शब्दे इदित् भ्वादि॰ आत्म॰ सक॰ सेट्। अम्बते[Page0269-a+ 38] आम्बिष्ट अम्बा अम्बाला अम्बिका अम्बरम् अम्बष्ठः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब¦ r. 1st cl. With an indicatory इ, अबि (अंबते) To sound.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब [aba], = अम्ब q. v.

"https://sa.wiktionary.org/w/index.php?title=अब&oldid=487451" इत्यस्माद् प्रतिप्राप्तम्