यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज, क्ली, (अप्सुजायते, अप् + जन + कर्त्तरि डः, उपपदसमासः ।) पद्मं । इति मेदिनी ॥ दशा- र्व्वुदसंख्या । शतकोटिः । इति लीलावती ॥

अब्जः, पुं, क्ली, (अद्भ्यः जायते, अप् + जन + डः ।) शङ्खः । इति मेदिनी ॥ (जलभवशुक्तिमुक्तादिकं ।) “अब्जमश्ममयञ्चैव राजतञ्चानुपस्कृतं” । “अब्जेषु चैव रत्नेषु सर्व्वेष्वश्ममयेषु च” । इति मनुः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज पुं।

चन्द्रः

समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह

1।3।14।2।1

विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः। अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः॥

अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्

वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

अब्ज पुं।

शङ्खः

समानार्थक:शङ्ख,कम्बु,अब्ज

3।3।32।2।1

समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने। अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥

वृत्तिवान् : शङ्खवादकः

 : विष्णुशङ्खः, सूक्ष्मशङ्खः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज¦ न॰ अप्सु जायते जन--ड

७ त॰।

१ पद्मे

२ शङ्खे पुंन॰।

३ निचुलवृक्षे तस्य जलप्रायभवत्वात् तथात्वम्

१ चन्द्रे

५ धन्वन्तरौ च पु॰ तयोः समुद्रजातत्वात् तथात्वम्
“प्रस-न्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः” इति
“धन्वन्तरि-स्ततोदेव! वपुष्मानुदतिष्टत” इति च भा॰ आ॰ प॰। चन्द्रनामकत्वात्

६ कर्पूरे पु॰।
“अर्बुदमब्जं खर्वनिखर्वमहा-पद्मशङ्कवस्तस्मादिति” लीलावत्युक्तदशार्वुदसंख्यायां

७ शत-कोटिसंखायां

८ तत्संख्येये च न॰।

९ जलजातमात्रे त्रि॰
“स्थलजाः पक्षिणोऽब्जाश्च” इति
“अब्जेषु चैव रत्नेषुसर्व्वेष्यश्ममयेषु च” इति रामा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज¦ m. (-ब्जः)
1. The moon.
2. A kind of tree, (Barringtonia acutangula.)
3. The physician of the gods. See धन्वन्तरि। mn. (-ब्जः-ब्जं) A conch. n. (-ब्जं)
1. A lotus.
2. A large number, a million of millions. E. अब् for अप् water, and ज who is born; from the situation of the things named, or their production at the churning of the ocean.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज [abja], a. [अप्सु जायते, जन्-ड] Born in or produced from water Ms.5.112. अब्जेषु चैव रत्नेषु 8.1

ब्जः The conch; गाण्डीवं व्याक्षिपत्पार्थः कृष्णो$प्यब्जमवादयत् Mb.7. 129.38. (n. also).

The moon.

Camphor.

N. of a tree, Barringtonia Acutangula (निचुल).

Dhanvantari, physician of the gods, said to be produced at the churning of the ocean along with other jewels. cf. अब्जस्तु निचुले शङ्खे पद्मे धन्वन्तरावपि । वैद्येन्दोरपि ... Nm.

ब्जम् A lotus.

One thousand millions. -Comp. -कर्णिका the seed vessel of lotus. -जः, -भवः, -भूः, -योनिः epithets of Brahmā, (being supposed to have sprung from the lotus which arose form the navel of Viṣṇu) -कान्तः a class of ten-storyed buildings. Māna.28.18. -दृश्, -नयन, -नेत्र, -लोचन &c. a. lotuseyed, having large beautiful eyes. -बान्धवः 'a friend of lotuses,' the sun.

भोगः the root of a lotus.

a cowrie (वराटक) as large as a conch.-वाहनः 'carrying the moon on his forehead,' epithet of Śiva. (-ना) 'having the lotus for her seat,' N. of Lakṣmī. -स्थितः N. of Brahmā. -हस्तः the sun (represented as holding a lotus in one hand).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज/ अब्-ज mfn. (fr. 2. अप्and जन्) , born in water

अब्ज/ अब्-ज m. the conch

अब्ज/ अब्-ज m. the moon

अब्ज/ अब्-ज m. the tree Barringtonia Acutangula

अब्ज/ अब्-ज m. N. of धन्वन्तरि(physician of the gods , produced at the churning of the ocean)

अब्ज/ अब्-ज m. a son of विशाल

अब्ज/ अब्-ज n. a lotus

अब्ज/ अब्-ज n. a milliard(See. पद्म).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an attribute of ब्रह्मा. Br. IV. 5. ३१.

"https://sa.wiktionary.org/w/index.php?title=अब्ज&oldid=487479" इत्यस्माद् प्रतिप्राप्तम्