यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्जः, पुं, क्ली, (अद्भ्यः जायते, अप् + जन + डः ।) शङ्खः । इति मेदिनी ॥ (जलभवशुक्तिमुक्तादिकं ।) “अब्जमश्ममयञ्चैव राजतञ्चानुपस्कृतं” । “अब्जेषु चैव रत्नेषु सर्व्वेष्वश्ममयेषु च” । इति मनुः ।)

"https://sa.wiktionary.org/w/index.php?title=अब्जः&oldid=112391" इत्यस्माद् प्रतिप्राप्तम्