सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्धिः, पुं, (आपो जलानि धीयन्तेऽत्र, अप् + धा + अधिकरणे किः, उपपदसमासः ।) समुद्रः । इत्यमरः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्धिः [abdhiḥ], [आपः धीयन्ते अत्र, धा-कि]

The ocean, receptacle of water; (fig. also) दुःख˚, कार्य˚, ज्ञान˚ &c.; store or reservoir of anything.

A pond, lake.

(In Math.) A symbolical expression for the number 7; sometimes for 4. -Comp. -अग्निः the submarine fire.

कफः, फेन: froth, foam.

the cuttle-fish bone, being regarded as the froth of the ocean. -ज a. born in the ocean. (-जः)

the moon.

The conch. -जम् Salt. (-जौ) (dual) N. of the Aśvins.

(जा) spirituous liquor (produced from the ocean).

the Goddess Lakṣmī. -झषः a sea-fish.-डिण्डिरः froth, foam.

द्वीपा the earth.

a portion of land surrounded by the ocean. -नगरी N. of Dwārakā, the capital of Kṛiṣṇa.

नवनीतकः the moon (the butter of the ocean). -मण्डूकी the pearloyster. -शयनः N. of Viṣṇu (so called from his resting in the ocean at the destruction and renovation of the world). -सारः a gem.

"https://sa.wiktionary.org/w/index.php?title=अब्धिः&oldid=203963" इत्यस्माद् प्रतिप्राप्तम्