यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहणम्, क्ली, (अभि + ग्रह + भावे ल्युट् ।) अभिहारः । इत्यमरः ॥ चौर्य्यकरणं । सम्मुखे हरणं । इति तट्टीकायां भरतः ॥ (साहसं । अपचिकीर्षया अतिक्रम्याक्रमणं ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहण नपुं।

आभिमुख्येन_ग्रहणम्

समानार्थक:अभिहार,अभिग्रहण

3।2।17।1।2

अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम्. अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः॥

पदार्थ-विभागः : , क्रिया

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहण¦ n. (-णं) Robbing, seizing any thing in presence of the owner. E. अभि before ग्रह to take, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहणम् [abhigrahaṇam], Robbing, seizing in the presence of the owner.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहण/ अभि-ग्रहण n. robbing L.

"https://sa.wiktionary.org/w/index.php?title=अभिग्रहण&oldid=487567" इत्यस्माद् प्रतिप्राप्तम्