यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजनः, पुं, (अभिजायतेऽत्र, अभि + जन् + आधारे घञ्, वृद्ध्यभावः ।) ख्यातिः । जन्मभूमिः । कुलश्रेष्ठः । वंशः । इति मेदिनी ॥ (अन्वयः । “अभिजनतपोविद्यावीर्य्यक्रियातिशयैर्निजैः” । इति महावीरचरिते । “कथं दशरथाज्जातः शुद्धाभिजनकर्म्मणः” । इति रामायणे ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजन पुं।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

2।7।1।1।5

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अभिजन पुं।

जन्मभूमिः

समानार्थक:अभिजन

3।3।108।1।1

कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः। वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजन¦ पु॰ अभिजायतेऽस्मिन् जन + आधारे--घञ् अवृद्धिः।

१ कुले,
“म परिचयं रक्षति नाभिजनमीक्षते” काद॰।
“वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च वेशवाग्बुद्धि-सारूप्यमाचरन् विचरेदिह” मनुः।

२ जन्मभूमौ,[Page0287-a+ 38] अभिमतः पित्रादीनां जनोजन्मस्थानम्।

३ पित्रा-दिभिरध्युषिते स्थाने
“अभिजनश्च” पा॰
“अभिजनी-नाम यत्र पूर्ब्बैरुषितम्” भाष्यम्। अभिमतोजनः श्रेष्ठत्वात्प्रा॰ स॰।

४ कलश्रेष्ठे अभि + जन--भावे घञ्। उत्कृष्ट-स्थानजतया

५ अभिमतोत्पत्तौ
“श्रैष्ठ्येनाभिजनेनेदं सर्वंवै ब्राह्मणोऽर्हति” मनुः ब्रह्ममुखोद्भवत्वेनाभिजनेन श्रेष्ठ-तया” कुल्लू॰। अभिजायते सत्पुरुषोभवति येन करणेघञ्।

६ कार्त्तौ
“यावत् कीर्त्तिर्हि लोकेषु तावत् पुरुषउच्यते” इत्युक्तेः कीर्त्त्यैव सफलजन्मत्वात्तस्यास्तथात्वम्। अभिजनादागतः अण्। आभिजनः वंशसंबन्धादागते,त्रि॰
“तां पार्व्वतीत्याभिजनेन नान्ना” कु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजन¦ m. (-नः)
1. Family, race.
2. Native country.
3. The head, or or- nament of a family.
4. Fame, notoriety. E. अभि before जन who is born, from जन to be born, घञ् affix, the vowel remaining short.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजनः [abhijanḥ], 1 (a) A family, race, lineage; कलहंस- कादभिजनं ज्ञात्वा Māl.8; नाभिजनमीक्षते K.14; पतिं त्यक्त्वा देवं भुवनपतिमुच्चैरभिजनम् Mu.6.6; Ms.4.18; Dk.135,17; U.4. (b) Birth, extraction, descent; तुल्याभिजनेषु भूमिभरेषु (धरेषु ?) राज्ञां वृत्तिः M.1; Ms.1.1; Y.1.123.

High or noble descent, noble birth or family; तान्गुणान्संप्रधार्याहमग्ऱ्यं चाभिजनं तव Rām.4.17.2; स्तुतं तन्माहात्म्यं यदभिजनतो यच्च गुणतः Māl.2.13; शीलं शैलतटात्पत- त्वभिजनः संदह्यतां वह्निना Bh.2.39. M.5.

Forefathers, ancestors; अभिजनाः पूर्वे बान्धवाः Kāśi. on P.IV.3.9; also descendants.

Native country, motherland, ancestral abode (opp. निवास); cf. Sk. on P.IV.3.9 यत्र स्वयं वसति स निवासः (यत्र संप्रति उष्यते Mbh.); यत्र पूर्वैरुषितं सो$भिजनः इति विवेकः

Fame, celebrity.

The head or ornament of family; यद्विद्वानपि तादृशे$प्यभिजने धर्म्यात्पथो विच्युतः Mv.1.33.

Attendants, retinue (परिजन q. v.); वयसा शास्त्रतो धैर्यात् कुलेनाभिजनेन च Mb.5.12.15.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजन/ अभि-जन m. family , race

अभिजन/ अभि-जन m. descendants

अभिजन/ अभि-जन m. ancestors

अभिजन/ अभि-जन m. noble descent

अभिजन/ अभि-जन m. the head or ornament of a family L.

अभिजन/ अभि-जन m. native country Pa1n2. 4-3 , 90

अभिजन/ अभि-जन m. fame , notoriety Ra1jat. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिजन&oldid=487580" इत्यस्माद् प्रतिप्राप्तम्