यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजातः, त्रि, (अभिजन् + भावे क्तः, अभिमतं प्रशस्तं जातं जन्म यस्य सः ।) सुन्दरः । न्याय्यः । इति विश्वः ॥ कुलजः । कुलीनः । बुधः । पण्डितः । इत्यमरः ॥ (श्रेष्ठवंशोद्भवः । “जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः । अमन्यतैकमात्मानमनेकं वशिनां बशी” ॥ इति रघुवंशे । “न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नापकृतं वदेत् । मङ्खीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतं” ॥ इति मनुः । उचितः । उपयुक्तः । योग्यः । सुरूपः । मनोहरः । मान्यः । पूज्यः । धन्यः । श्लाघ्यः । भगवान् । समृद्धः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजात वि।

कुलजः

समानार्थक:अभिजात

3।3।82।1।2

ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे। विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अभिजात वि।

बुधः

समानार्थक:रौहिणेय,बुध,सौम्य,अभिजात,प्राप्तरूप,स्वरूप,अभिरूप

3।3।82।1।2

ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे। विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजात¦ त्रि॰ अभिमतं प्रशस्तं जातं जन्म यस्य।

१ कुलीने,
“जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः”
“भिन्नानस्त्रैर्मोहभाजोऽभिजातान्” च रघुः।

२ पण्डिते,

३ श्रेष्ठे
“न म्नेच्छितव्यं यज्ञादौ स्त्रीषु नाप्राकृतं वदेत्। सङ्कीर्ण्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम्” वृद्धाः।

४ मनोहरे।
“प्रजल्पितायामभिजातवाचि” कु॰। अभि-जातस्य भावः ष्मञ। आभिजात्यं कौलीन्येन॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजात¦ mfn. (-तः-ता-तं)
1. Noble, well born.
2. Wise, learned.
3. Fit, proper.
4. Handsome.
5. Respectable. E. अभि before जात produced.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजात [abhijāta], p. p.

(a) Born to or for; भवन्ति संपदं दैवीमभिजातस्य भारत Bg.16.3,4,5. (b) Produced all around. (c) Born in consequence of.

Inbred, inborn.

Born, produced; अजातपक्षामभिजातकण्ठीम् Rām. सर्वे तुल्याभिजातीया यथा देवास्तथा वयम् Mb.12.166.29.

Noble, nobly or well born, of noble decsent; ते$भिजाता महेष्वासाः Mb.6.77.62; जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः R.17.4; Māl.4; courteous, polite; अभिजातं खल्वस्य वचनम् V.1; K.12, M.3. Māl.7; अनभिजाते Mu.2.

Fit, proper, worthy.

Sweet, agreeable; प्रजल्पितायामभिजा- तवाचि Ku.1.45.

Handsome, beautiful.

Learned, wise; distinguished; संकीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम् (वदेत्); अभिजातः कुलजे बुधे Nm.

तम् Nobility, noble birth.

Birth ceremony (जातकर्मन्); यथा हि सूत्यामभिजात- कोविदाः Bhāg.1.6.1. adv. Nobly, politely, courteously; ˚तं खलु एष वारितः Ś.6.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजात/ अभि-जात mfn. born in consequence of

अभिजात/ अभि-जात mfn. born , produced

अभिजात/ अभि-जात mfn. noble , well-born

अभिजात/ अभि-जात mfn. obtained by birth , inbred , fit , proper L.

अभिजात/ अभि-जात mfn. wise learned L.

अभिजात/ अभि-जात mfn. handsome R. Kum. i , 46

अभिजात/ अभि-जात n. nativity BhP.

अभिजात/ अभि-जात n. high birth , nobility.

"https://sa.wiktionary.org/w/index.php?title=अभिजात&oldid=487583" इत्यस्माद् प्रतिप्राप्तम्