यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजित¦ पु॰ अमिजीयादन्यान् संज्ञायामाशोर्व्वादे देवरा-तादिवत् क्तच्। अर्द्धरात्रसम्बन्धिनि मुहूर्त्ते
“अहं त्वभिजितेयोगे निशाया यौवने स्थिते। अर्द्ध्वरात्रे करिष्यामिगर्भमोक्षं यथासुखम्”। मुहूर्त्तेऽभिजिते प्राप्ते सार्द्ध्वरात्रेविभूषिते देवक्यजनयद्विष्णुं यशोदा तान्तु कन्यकाम्विष्णु पुं॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजितः [abhijitḥ], N. of an asterism or the Muhūrta indicated by it; मुहूर्ते$भिजिते प्राप्ते सार्धरात्रे विभूषिते । देवक्यजनयद्विष्णु यशोदा तां तु कन्यकाम् ॥ V. P.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजित/ अभि-जित m. N. of a नक्षत्र(See. अभिजित्) MBh.

अभिजित/ अभि-जित m. of the eighth मुहूर्त(See. अभि-जित्) MBh. Hariv.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--आर्षेयप्रवर (अङ्गिरस्). M. १९६. 6.
(II)--(Punarvasu) the son of Candanodaka- dundubhi; performed अश्वमेध. Father of twins, आहुक and आहुकि. वा. ९६. ११८, १२०; Br. III, ७१. ११९-122.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhijita^1 : m.: Name of a Nakṣatra (= Abhijit ?)

Here called yoga; if a righteous person (dharmanitya) gives the gift of milk mixed with honey and ghṛta to learned men under the constellation Abhijita (abhijite yoge) he is honoured in heaven 13. 63. 27.


_______________________________
*1st word in right half of page p230_mci (+offset) in original book.

Abhijita^2 : m.: Name of the eighth part of the day (muhūrta), about mid-day (twenty-four minutes before and twenty-four minutes after midday).

Yudhiṣṭhira was born at the Abhijita muhūrta (muhūrte 'bhijite 'ṣṭame) 1. 114. 4 (Nī, however, on Bom. Ed. 1. 123. 6, takes aṣṭame to identify the nakṣatra Jyeṣṭhā: jyeṣṭhānakṣatre aṣṭame saṁvatsarārambhāt)


_______________________________
*2nd word in right half of page p230_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhijita^1 : m.: Name of a Nakṣatra (= Abhijit ?)

Here called yoga; if a righteous person (dharmanitya) gives the gift of milk mixed with honey and ghṛta to learned men under the constellation Abhijita (abhijite yoge) he is honoured in heaven 13. 63. 27.


_______________________________
*1st word in right half of page p230_mci (+offset) in original book.

Abhijita^2 : m.: Name of the eighth part of the day (muhūrta), about mid-day (twenty-four minutes before and twenty-four minutes after midday).

Yudhiṣṭhira was born at the Abhijita muhūrta (muhūrte 'bhijite 'ṣṭame) 1. 114. 4 (Nī, however, on Bom. Ed. 1. 123. 6, takes aṣṭame to identify the nakṣatra Jyeṣṭhā: jyeṣṭhānakṣatre aṣṭame saṁvatsarārambhāt)


_______________________________
*2nd word in right half of page p230_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अभिजित&oldid=487587" इत्यस्माद् प्रतिप्राप्तम्