यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितः, [स्]व्य, (अभि + तसिल् ।) शीघ्रं । साकल्यं । आभिमुख्यं । उभयतः । “अङ्गान्ययाक्षीदभितः प्रधानं” । इति भट्ठिकाव्ये ।) समीपं । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितस् अव्य।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।1।67।2।5

सदेशाभ्याशसविधसमर्यादसवेशवत्. उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

अभितस् अव्य।

अभिमुखम्

समानार्थक:अभितस्

3।3।256।2।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , शेषः

अभितस् अव्य।

साकल्यम्

समानार्थक:यावत्_तावत्,अभितस्

3।3।256।2।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , शेषः

अभितस् अव्य।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

3।3।256।2।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , गुणः, परिमाणः

अभितस् अव्य।

उभयतः

समानार्थक:अभितस्

3।3।256।2।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितस्¦ अव्य॰ अभि + तसिल्। सामीष्ये, आभिमुख्ये,उभयतोऽर्थे, शीघ्रतायाञ्च। एतद्योशे द्वितीया
“अभिसर्व-तसोःकार्य्या धिक्युपर्य्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु तथा-न्यत्रापि दृश्यते” इत्युक्तेः।
“अङ्गान्ययाक्षीदभितः प्रधान-मिति” भट्विः
“अभितस्तं पृथासूनुः स्नेहेन परितस्तरे” किरा॰
“कामक्रोध वियुक्तानां यतीनां यतचेतसाम्। अभि-तोब्रह्मनिर्वाणमिति” गीता

३ साकल्ये च।
“पर्य्यभिभ्याञ्च” पा॰
“सर्वोभयार्थाभ्यामेव बा॰ उक्तेः सर्व्वोभयार्थ-योरेवास्य साधुता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितस्¦ ind.
4. Quickly.
2. Entirely.
3. Before, in presence of.
4. On both sides.
5. Near. E. अभि and तसिल् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितस् [abhitas], ind. (Used as an adverb or preposition with acc.)

Near to, to, towards; अभितस्तं पृथासूनुः स्नेहेन परितस्तरे Ki.11.8. संनद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरान् Rām.7.27.22.

(a) Near, hard by, close by, in the proximity of; ततो राजाब्रवीद्वाक्यं सुमन्त्रमभितः स्थितम् Rām.; sometimes with gen.; निषसादाभितस्तस्य ibid. (b) Before, in the presence of; तन्वन्तमिद्धमभितो गुरुमंशुजालम् Ki. 2.59.

Opposite to, facing, in front of; त्रिपथगामभितः Ki.6.1,5.14.

On both sides; चूडाचुम्बितकङ्कपत्रमभि- तस्तूणीद्वयं पृष्ठतः U.4,2; Mv.1.18; पादपैः पुष्प- पत्राणि सृजद्भिरभितो नदीम् Rām. Ś.6.17; Bk.9.137.

Before and after.

On all sides, कीर्त्याभितः सुरभितः Dk.1; round, round about (with acc. or gen.); परिजनो यथाव्यापारं राजानमभितः स्थितः M.1; Ś.7; यस्याभितः U.6.36; everywhere; Ki.8.1.

Entirely, thoroughly, completely, throughout.

Quickly. -Comp. -अस्थि a. surrounded by bones. -भाविन् a. being all round, surrounding; P.VI.2.182. -रात्रम् Ved. near the night; just at the beginning or end.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितस्/ अभि-तस् ind. near to , towards MBh. etc.

अभितस्/ अभि-तस् ind. near , in the proximity or presence of( gen. ) Bhag. etc.

अभितस्/ अभि-तस् ind. (with acc. )on both sides S3Br. etc.

अभितस्/ अभि-तस् ind. (with acc. )before and after A1s3vS3r. Ka1tyS3r. Gaut.

अभितस्/ अभि-तस् ind. (with acc. )on all sides , everywhere , about , round

अभितस्/ अभि-तस् ind. entirely MBh.

अभितस्/ अभि-तस् ind. quickly L.

अभितस्/ अभि-तस् ind. See. अभि.

"https://sa.wiktionary.org/w/index.php?title=अभितस्&oldid=204330" इत्यस्माद् प्रतिप्राप्तम्