यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधर्मः [abhidharmḥ], The supreme truth or Metaphysics according to Buddhistic dogmas. -Comp. -पिटकः 'basket of Metaphysics', one of the three sections (पिटक) of Buddhist holy writings which treat of अभिधर्म.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधर्म/ अभि-धर्म m. the dogmas of Buddhist philosophy or metaphysics.

"https://sa.wiktionary.org/w/index.php?title=अभिधर्म&oldid=487606" इत्यस्माद् प्रतिप्राप्तम्