यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनवः, त्रि, (अभि + नु + भावे अप् ।) नूतनः । इत्यमरः ॥ (“अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम्” । इति शाकुन्तले ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनव वि।

नूतनः

समानार्थक:प्रत्यग्र,अभिनव,नव्य,नवीन,नूतन,नव,नूत्न

3।1।77।2।2

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः। प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनव¦ पु॰ अभि + नु--भावे अप्। आनुकूल्यार्थस्तवे। अभिनतः प्रशस्तः नवः प्रा॰ स॰। प्रथमोद्भूते नवीने त्रि॰।
“रथाङ्गभर्त्त्रेऽभिनवं वराय” माघः।
“अभिनवा इवपत्रविशेगकाः” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनव¦ mfn. (-वः-वा-वं)
1. New.
2. Young. E. अभि before नव new.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनव [abhinava], a. [आधिक्येन नवः, भृशार्थे अभिरत्र]

(a) Quite new or fresh (in all senses); पदपङ्क्तिर्दृश्यते$भिनवा Ś3.7;5.1; ˚कण्ठशोणित 6.27; Me.1; R.9.29; ˚वा वधूः K.2 newly married. (b) Quite young or fresh, blooming, youthful (as body, age &c.); वपुर- भिनवमस्याः पुष्यति स्वां न शोभाम् Ś.1.19; U.5.12; the younger; ˚शाकटायनः; ˚भोजः &c. (c) Fresh, recent.

Very young, not having experience. -वः [अभिनु अप्] Praise to win over, flattery. -Comp. -उद्भिद् -दः a new shoot or bud. -कालिदासः The modern Kālidāsa, i. e. Mādhavāchārya. -गुप्तः N. of a wellknown author.

चन्द्रार्घविधिः a ceremony performed at the time of the new moon.

N. of the 114th chapter in the Bhaviṣya Purāṇa.

तामरसम् a fresh-blown lotus.

a kind of metre. -यौवन, -वयस्क a. youthful, very young. -वैयाकरणः one who has newly begun his study of grammar.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनव/ अभि-नव mf( आ)n. quite new or young , very young , fresh

अभिनव/ अभि-नव mf( आ)n. modern(See. -कालिदासand -शाकटायनbelow)

अभिनव/ अभि-नव mf( आ)n. N. of two men Ra1jat.

अभिनव/ अभि-नव mf( आ)n. not having experience L.

"https://sa.wiktionary.org/w/index.php?title=अभिनव&oldid=487627" इत्यस्माद् प्रतिप्राप्तम्