यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिवेशः, पुं, (अभि + नि + विश् + भावे घञ् ।) मनःसंयोगविशेषः । मनोनिवेशः । आवेशः । शास्त्रादौ प्रवेशः । तत्पर्य्यायः । निबन्धः २ । इति हेमचन्द्रः ॥ योगशास्त्रमते मरणजन्यभयजनका- विद्याविशेषः ॥ (आग्रहः । अवश्यमिदं कर्त्तव्य- मित्यादिरूपोऽध्यवसायः । दृढसङ्कल्पः । “इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशं” । इति रघुवंशे । “अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा” । इति कुमारसम्भवे । आसक्तिः । अनुरागः । अभिलाषः । “बलीयान् खलु मेऽभिनिवेशः” । इति शाकुन्तले ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिवेश¦ पु॰ अभितोनिवेशः घञ्। अवश्यमिदं कर्त्तव्य-मित्याग्रहसमन्विते मनःसंयोगभेदे योगशास्त्रप्रसिद्धे मरण-मीतिजनके अज्ञानविशेषे, अनित्यैरपि देहादिभिर्वियोगोमा भूदिति मरणनिवारणार्थे आग्रहे च। योगशास्त्रे हिअविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः दर्शिताःक्लिश्यन्ति कर्मतत्फलप्रवर्त्तकाः सन्तः पुरुषं दुःखा-कुर्व्वन्ति क्लेशाः पञ्च। उत्तरेषामविद्याप्रसवत्वमपितत्रोक्तम्!
“अविद्याक्षेत्रत्वमुत्तरेषामप्रसुत्या तनुवि-च्छिन्नोदाराणाम्” पा॰ सू॰ उत्तरेषामस्मितादीनामविद्याक्षेत्रंप्रसवभूमिः तेषाञ्च अप्रसुत्या विवेकख्यात्यभावेनादग्ध-तया शक्तिरूपेणावस्थानात् अतएव ते पुनरुद्भवन्ति ते चक्रियायोगिनां तनवः, विषयसङ्गिनां विच्छिन्ना उदाराश्चभवन्ति। यथा यत्र रागस्तत्र क्रोधो विच्छिन्नः सुरतांराग उदारः। एवं यत्र क्रोष उदारस्तत्र रागोविच्छिन्नएवं रागादयः विच्छिन्नोदाराभूत्वा पुरुषपशुं क्लेशयन्तिएवं च क्लेशा अविद्यामूलाः अविद्यायाः पुरुषविवेकख्यात्या-निवृत्तौ निवर्त्तन्ते। एवं सामान्यतः क्लेशानुक्त्वाऽभिनिवेशउक्तः
“स्वरसवाही विदुषोरूढोऽभिनिवेशः” इति। विदु-षोमूर्खस्य वा जन्तुमात्रस्य यो मरणत्रासः मोऽभिनिवेशःयथा मूर्खस्य अहं सदा भूयासं न मृषीयेति रूढः त्रासस्तयाविदुषोऽपि दृश्यते यतः स्वरसवाही सः, पूर्ब्बजन्मसु अस-कृन्मरणदुःखानुभवजन्यवासनासंघः स्वरसः तेन वहति प्रव-हतीति स्वरसवाही। ते चाविद्यादयः पञ्च क्रमेण तमो-मोहमहामहतामिस्रान्धतामिस्रसंज्ञाः। सांख्यकारिका-याम् पञ्च विपर्य्ययभेदानुपक्रम्य।
“भेदस्तमसोऽष्टविधो-[Page0293-a+ 38] मोहस्य च दशविधोमहामोहः। तामिस्रीऽष्टाद्शधातथा भवत्यन्धतामिस्रः”॥ अन्धतामिस्रः अभिनिवेश-स्त्रासः तथेत्यनेनाष्टादशधेत्यनुषज्यते। देवाः खल्वणि-मादिकमष्टविधमैश्वर्य्यमासाद्य दश शब्दादीन् भुञ्जानाःशब्दादयोभोग्यास्तदुपायाश्चाणिमादयोऽस्माकमसुरादिभिर्मास्म उपधानिषतेपि बिभ्यति। तदिदं भयमभिनिवेशो-ऽन्धतामिस्रोऽष्टादशविषयित्वात् अष्टादशधेति” सा॰ कौ॰।

२ आसक्तौ च
“अथानुरूपाभिनिवेशतोषिणा” कुमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिवेश¦ m. (-शः)
1. Intentness, application, perseverance, determina- tion to effect a purpose, or attain an object.
2. Tanacity.
3. Study.
4. Ignorant fear causing death. E. अभि and नि before विश to enter, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिवेशः [abhinivēśḥ], 1 (a) Devotion, attachment, intentness, being occupied with, adherence to close application, with loc. or in comp,; कतमस्मिंस्ते भावाभिनिवेशः V.3; अहो निरर्थकव्यापारेष्वभिनिवेशः K.12.146, Dk.81; Māl.7. (b) Firm attachment, love, fondness, affection; बलीयान् खलु मे$भिनिवेशः Ś.3; अनुरूपो$स्या ˚शः ibid., V.2; असत्यभूते वस्तुन्यभिनिवेशः Mit.

Earnest desire, ardent longing or expectation; wish, desire; Māl.5.27.

Resolution, determined resolve, determination of purpose, firmness of resolve, perseverance; जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् R.14.43; अनुरूप˚ शतोषिणा Ku.5.7; Śi.3.1. (b) Idea, thought; Ms.12.5; Y.3.155.

(In Yoga Phil.) A sort of ignorance causing fear of death; instinctive clinging to worldly life and bodily enjoyments and the fear that one might be cut off from all of them by death; अविद्या- स्मितारागद्वेषाभिनिवेशाः पञ्चक्लेशाः Yoga S.; cf. also Sāṅkhya K.15 and Malli. on Śi.4.55.

Pride; भयं द्वितीया- भिनिवेशतः स्यात् Bhāg.11.2.37.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिवेश/ अभि-निवेश m. application , intentness , study , affection , devotion (with loc. or ifc. )

अभिनिवेश/ अभि-निवेश m. determination (to effect a purpose or attain an object) , tenacity , adherence to( loc. ) Kum. v , 7 , etc.

"https://sa.wiktionary.org/w/index.php?title=अभिनिवेश&oldid=487633" इत्यस्माद् प्रतिप्राप्तम्