यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिन्न¦ त्रि॰ न भिन्नः।

१ एकरूपताप्राप्ते

२ अविदलिते

३ अवि-दारिते च
“भूयोभूयोरयिमिदस्य वर्द्धयन्नभिन्ने खिल्ये” ऋ॰

६ ,

२८ ,


“अभिन्ने शत्रुभिरभेद्ये” भा॰।
“न भिन्नांकृष्णामुप्रदध्यात् आर्च्छति वा एषा या भिद्यते” इत्युपक्रम्य
“नाभिन्नां परास्येदिति” शत॰ ब्रा॰।

४ अभग्ने दृढे,
“अभि-न्नेन चरेत्” कात्या॰

२६ ,

७ ,

४८
“अभग्नेन दृढेन” कर्क॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Same, identical.
2. One, undivided.
3. Unchanged, unaltered.
4. Uncut, unbroken. m. (-न्नः) An integer, a whole number. E. अ neg. भिन्न other.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिन्न [abhinna], a.

Not broken or cut, unbroken; not split; अभिन्नपुटोत्तरान् R.17.12.

Unaffected; क्लेशलेशैर- भिन्नम् Ś.2.4.

Not changed or altered, unchanged; ˚गतयः Ś.1.14 with their gait unchanged.

Not different from, the same, identical (with abl.); जगन्मिथोभिन्नमभिन्नमीश्वरात् Prab.

Undivided, whole, one (as number).

Holding together, continuous.

Uninterrupted; अभिन्ने खिल्ये निदधाति देवयुम् Rv.6.28.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिन्न/ अ-भिन्न mfn. ( भिद्) , uncut , unbroken S3Br. etc.

अभिन्न/ अ-भिन्न mfn. uninterrupted RV. vi , 28 , 2

अभिन्न/ अ-भिन्न mfn. ( अ-भिन्न) AV.

अभिन्न/ अ-भिन्न mfn. (in arithm. ) " undivided " , integer , whole (as numbers)

अभिन्न/ अ-भिन्न mfn. unchanged , unaltered , not different from( abl. or in comp. )

"https://sa.wiktionary.org/w/index.php?title=अभिन्न&oldid=487642" इत्यस्माद् प्रतिप्राप्तम्