यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रेतम्, त्रि, (अभि + प्र + इन् + क्तः ।) अभि- प्रायविषयीभूतं । अभीष्टं । यथा, -- “कामाय तु हितं काम्यमभिप्रेतार्थसिद्धये । पार्ब्बणेन विधानेन तदप्यक्तं खगाधिप” ॥ इति भविष्यपुराणं ॥ (वाञ्छितः । सम्मतः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रेत¦ त्रि॰ अभि + प्र + इण--क्त।

१ अभिलषिते
“अभिप्रे-तार्थसिद्धिर्मङ्गलम्
“कामाय तु भवेत् काम्यमभिप्रेतार्थ-सिद्धये” भवि॰ पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रेत¦ mfn. (-तः-ता-तं)
1. Meant, intended.
2. Wished.
3. Wishing, desirous, ambitious of, pretending to. E. अभि, and प्र before इण to go, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रेत [abhiprēta], p. p.

Meant, aimed at, intended; designed; अत्रायमर्थो$भिप्रेतः; किमभिप्रेतमनया Bh.3.67; निवेदयाभिप्रेतम् Pt.1.

Wished, desired; यथाभिप्रेतमनुष्ठीयताम् H.1.

Approved, accepted; पूर्वैरयमभिप्रेतो गतो मार्गो$नुगम्यते Rām.

Dear or agreeable to, favourite with, beloved; धर्मस्तवाभिप्रेतः Dk.42; S.6.

Wishing. -तम् Intellectual nature (बुद्धिवृत्तिः); त्वं प्रभास्त्वमभिप्रेतम् Mb.1.23.18.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रेत/ अभि-प्रे mfn. meant , intended R. etc.

अभिप्रेत/ अभि-प्रे mfn. accepted , approved Nir. etc.

अभिप्रेत/ अभि-प्रे mfn. to whom one's heart is devoted , dear MBh. S3a1k. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिप्रेत&oldid=487655" इत्यस्माद् प्रतिप्राप्तम्