यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुक्तः, त्रि, (अभि + युज् + क्तः ।) तत्परः । पर- कर्तृकरुद्धः । इति मेदिनी ॥ (“उद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः” । इति उत्तरचरिते । “अभियुक्तो यदा पश्येत् न किञ्चिद्धितमात्मनः । युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह” । इति हितोपदेशे ।) स्मृतिशास्त्रमते अभियोग- विषयीभूतः । आसामी इति ख्यातः । तत्पर्य्यायः । प्रत्यर्थी २ प्रतिवादी ३ । यथा, -- “अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवं । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः” ॥ इति व्यवहारतत्त्वे नारदः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुक्त¦ त्रि॰ अभि + युज--क्त।

१ परैः रुद्धे,

२ आसक्ते व्यव-हारविषये

३ प्रतिवादिनि च।
“अभियुक्तोऽभियोगस्ययदि कुर्य्यादपह्नवम्” नार॰।
“अभियुक्तन्तु नान्येन नोक्तंविप्रकृतं नयेदिति” या॰।

४ पराक्रान्ते
“नागाभियुक्तइव युक्तमहो महेभः” माघः।

५ आप्ते वृद्धतमे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुक्त¦ mfn. (-क्तः-क्ता-क्तं) Attacked by an enemy, assaulted, assailed.
2. Diligent, intent.
3. Said, spoken.
4. Blamed, rebuked.
5. (In law) Charged, procecuted, defendant. E. अभि, and युक्त joined.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुक्त [abhiyukta], p. p.

(a) Engaged or occupied or absorbed in, applying oneself to, intent on; स्वस्वकर्म- ण्यधिकतरमभियुक्तः परिजनः Mu.1. (b) Diligent, persevering, resolute, zealous, intent, assiduous, zealously engaged, attentive, careful; इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा U.3.3; Mu.1.13; Dk.55; अश्वावेक्षणे$नभि- युक्ते Mu.3; भवतु भूयो$भियुक्तः स्वख्यक्तिमुपलप्स्ये Mu.1; तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् Bg.9.22; Kām.5.77.

Well-versed or proficient in; शास्त्रार्थेष्वभियुक्तानां पुरुषाणाम् Kumārila.

(Hence) Learned, of acknowledged position; a competent judge, an expert, connoisseur, a learned person (m. also in this sense); न हि शक्यते दैव- मन्यथाकर्तुमभियुक्तेनापि K.62; अन्ये$भियुक्ता अपि नैवेदमन्यथा मन्यन्ते Ve.2; सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति ibid.

Attacked, assailed; अभियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे Śi.2. 11; Mu.3.25.

Accused, charged, indicted; Mk. 9.9; prosecuted; a defendant; अभियुक्तो$भियोगस्य यदि कुर्यादपह्नवम् Nārada.

Appointed. अभियुक्ताश्च ये यत्र यन्निबन्धं नियोजयेत् Śukra 4.545.

Said, spoken.

Proper, just; श्रेयो$भियुक्तं धर्म्यं च Rām.7.11.38.

Believing, putting faith in; हितेष्वनभियुक्तेन सो$यमासादितस्त्वया Mb.6.63.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुक्त/ अभि-युक्त mfn. applied , intent on( loc. )

अभियुक्त/ अभि-युक्त mfn. diligent , versed in( loc. )

अभियुक्त/ अभि-युक्त mfn. appointed

अभियुक्त/ अभि-युक्त mfn. attacked (by an enemy) , assailed

अभियुक्त/ अभि-युक्त mfn. blamed , rebuked L.

अभियुक्त/ अभि-युक्त mfn. (in law) accused , charged , prosecuted , a defendant Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=अभियुक्त&oldid=487690" इत्यस्माद् प्रतिप्राप्तम्