यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुचि¦ पु॰ भृशा अत्यन्ता रुचिः प्रा॰ स॰।

१ अत्यन्तरुचौ

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुचि¦ f. (-चिः)
1. Ambition, desire of fame.
2. Desire in general.
3. Taste, relish.
4. Splendour. E. अभि, and रुचि light.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुचिः [abhiruciḥ], f.

Desire, taste, liking, relish, delight, pleasure; यशसि चाभिरुचिः Bh.2.63; (v l. अभिरतिः) परस्पराभिरुचिनिष्पन्नो विवाहः K.367.

Desire of fame, ambition; splendour.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुचि/ अभि-रुचि f. delighting in , being pleased with( loc. or in comp. ) BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिरुचि&oldid=487708" इत्यस्माद् प्रतिप्राप्तम्