यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशप् [abhiśap], 1 U. To curse, execrate; अभिशप्तः फलमेतदन्व- भूत् Ku.4.41. -Caus. To conjure, invoke (as by charms), charm, enchant; सत्येन माभिरक्ष त्वं करुणेत्यभि- शाप्य कम् Y.2.18.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशप्/ अभि- P. to curse MBh. etc. : Caus. ( ind.p. -शाप्य)to conjure , implore with solemnity Ya1jn5. ii , 108.

"https://sa.wiktionary.org/w/index.php?title=अभिशप्&oldid=205289" इत्यस्माद् प्रतिप्राप्तम्