यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीरुः, पुं, (भी + कर्त्तरि शीलार्थे क्रुः ततो नञ्- समासः ।) भैरवः । यथा, -- “अभीरुर्भैरवो भीरुर्भूतपो योगिनीपतिः” । इति वटुकभैरवस्तवः ॥ निर्भये त्रि ॥ (निर्भीकः । भयहीनः । निःशङ्कः । “स्थाने युद्धे च कुशलान- भीरूनविकारिणः” । इति मनुः ।)

अभीरुः, स्त्री, (भी + कर्त्तरि क्रु शीलार्थे, नञ्- समासः ।) शतमूली । इत्यमरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीरु(लु)¦ त्रि॰ न॰ त॰।

१ भीरु(लु)भिन्ने युद्धादाबुत्साहा-न्वित।
“स्थाने युद्धे च कुशलानभीरूनविकारिणः” मनुः
“ते वाशीमत इष्मिणो अभीरवः” ऋ॰

१ ,

८७ ,

६ ।

२ वटु-कभैरवे पु॰
“अभीरुर्भैरवो भीरुर्भूतपोयोगिनीपतिः” वटु-कस्तवः

७ त॰। युद्धस्थाने न॰। शतमूल्यां स्त्री असङ्कुचित-पत्रत्वात्तथात्वम्। वा ऊङ्। अभीरूः शतमूल्याम्।
“अभीरूमिसिसिन्धूथवत्सकोशीरपद्मकैः” सुश्रुतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीरु¦ mfn. (-रुः-रुः-रु) Fearless, undaunted. m. (-रुः) A name of BHAIRAVA. f. (-रुः) A plant, (Asparagus recemosus.) See शतमूली। E. अ neg. भीरु timid: as applied to the plant, not fearful of breaking, from the number of its roots.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीरु [abhīru], a. (रुः, -रू f.)

Fearless.

Unterrific, harmless.

रुः N. of Śiva or Bhairava.

Name of a prince in the Mb. -रुः f. -अभीरुपत्री N. of a plant (Mar. शतावरी) Asparagus Racemosus. -रु n. A place of battle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीरु/ अ-भीरु mfn. ( m. acc. र्वम्, 4 ; nom. pl. रवस्)fearless RV. Mn. vii , 190

अभीरु/ अ-भीरु mfn. not terrific( nom. pl. f. रवस्) RV. viii , 46 , 7

अभीरु/ अ-भीरु m. N. of a prince MBh. i , 2689

अभीरु/ अ-भीरु m. N. of भैरवor शिव

अभीरु/ अ-भीरु f. ( उस्)([ L. ])or( ऊ)([ Sus3r. ])the plant Asparagus Racemosus.

अभीरु/ अ-भीरु etc. See. 1. अ-भी.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ABHĪRU : A Rājarṣi who was born of the sixth Kālakeya. (M.B. Ādi Parva, Chapter 67, Verse 53).


_______________________________
*4th word in left half of page 2 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अभीरु&oldid=487831" इत्यस्माद् प्रतिप्राप्तम्