यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीशुः, पुं, (अभितः श्यति मुखं तनूकरोति, अभि + शो + कु, पृषोदरादित्वात् दीर्घः ।) प्रग्रहः । वाग्डोर इति भाषा । (“स्थिरा वसन्तु नेयोरथो अश्वा स एषां सुसंस्कृता अभीशवः” । इति ऋक् । वेदेऽस्य प्रचुरप्रयोगः ॥ किरणं । इति हलायुधः ॥

अभीशुः, स्त्री, (अभितः अश्नुते व्याप्नोति, अभि + अश + कर्त्तरि उन्, पृषोदरादित्वात् अलोपो दीर्घः ।) अङ्गुलिः । वेदेऽस्य प्रचुरप्रयोगः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीशु¦ पु॰ अभि + अश--उन् पृ॰ अत इत्त्वम्।

१ वाहौ
“अभीशवोऽभ्यश्नुवते कर्म्मणि” निरु॰।

२ अश्वरज्जौ।
“स्थिरा वसन्तु नेयोरथो अश्वा स एषां सुसंस्कृता अभी-शवः” ऋ॰

१ ,{??}

३८ ,

१२ ,।

३ किरणे
“प्रफुल्लतापिञ्छ-निभैरभीशुभिः” माघः
“सुयन्तुभिः सर्वशासैरभी-शुभिः” ऋ॰

५ ,

४४ ,

४ , अभीशुभिः रश्मिभिः” भा॰।


“अङ्गुलौ च अभीशवोऽङ्गुलयः” ऋ॰ भा॰ उक्तेः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीशु¦ m. (-शुः)
1. A ray of light.
2. A rein. f. (-शुः) A finger. E. अभि before अशू to pervade, उ affix, derivative irregular. See अभीषु।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीशुः [abhīśuḥ] षुः [ṣuḥ], षुः [अभि -अश् -उन्, पृषो˚ अत इत्वम्]

A rein, bridle; यैर्गुप्तान्यकुतोभयानि भुवनान्यासन्महाभीशवः Mv.5.23; तेन हि मुच्यन्तामभीशवः Ś.1.

A ray of light; प्रफुल्लता- पिच्छनिभैरभीषुभिः Śi.1.22; ˚मत् resplendent, splendid. cf. अभीशुः प्रग्रहरशिमनोः । Nm. 'अभीशुः प्रग्रहे रश्मौ' इति शाश्वतः ।

An arm (अभ्यश्नुते कर्माणि Nir.).

A finger.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीशु m. (fr. 1. अश्with अभिNir. iii , 9 ), chiefly Ved. rein , bridle RV. etc.

अभीशु m. ray of light Naigh.

अभीशु m. (through incorrect interpretation of दशा-भीशुSee. )arm , finger Naigh.

अभीशु m. N. of a ऋषिVBr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhīśu is a common Vedic word[१] denoting the ‘reins’ or ‘bridle’ of the chariot horses. The use of the plural is due to the fact that two or four horses, possibly five (daśābhīśu ‘tenbridled’),[२] were yoked to the car.

  1. Rv. i. 38, 12;
    v. 44, 4;
    vi. 75, 6;
    viii. 33, 11;
    Av. vi. 137, 2;
    viii. 8, 22;
    Vājasaneyi Saṃhitā, xxxiv. 6;
    Śatapatha Brāhmaṇa, v. 4, 3, 14 (where it = raśmayaḥ, ‘reins’), etc.
  2. Rv. x. 94, 7.
"https://sa.wiktionary.org/w/index.php?title=अभीशु&oldid=487836" इत्यस्माद् प्रतिप्राप्तम्