यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तरम्, क्ली, (अन्तरमभिगतं प्रादिसमासः ।) मध्यं । तत्पर्य्यायः । अन्तरालं २ । इत्यमरः ॥ अन्तः ३ अन्तरं ४ अन्तरालकं ५ । इति राज- निर्घण्टः ॥ (“प्राणापाणौ समौ कृत्वा नासाभ्यन्तरचारिणौ” । इति भगवद्गीता ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तर नपुं।

मध्यमात्रदिशः_नाम

समानार्थक:अभ्यन्तर,अन्तराल

1।3।6।1।1

अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्. अभ्र मेघो वारिवाहः स्तनयित्नुर्बलाहकः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तर¦ न॰ अभिगतमन्तरम्।

१ अन्तराले, मध्य-स्थाने।
“नवोटजाभ्यन्तरसम्भृतानलम्” कुमा॰।
“प्रदीपःस्नेहमादत्ते दशयाभ्यन्तरस्थया”
“शमीमिवाभ्यन्तरलीन-पावकाम्” इति च रघुः।
“ब्रह्मद्विट्परिवित्तिश्च गणा-भ्यन्तर एव च” मनुः।

२ उभयोर्मध्ये

३ अन्तःकरणे च। अभ्यन्तरे भवः अण् आभ्यन्तरम्। अन्तःकरणस्थे त्रि॰
“शौचन्तु द्विविधं प्रोक्तं वाह्यमाभ्यन्तरं तथा। मृज्जलाभ्यांस्मृतं वाह्यं भावशुद्धिस्तथान्तरम्। अशौचाद्धि वरंवाह्यं तस्मादाभ्यन्तरं वरम्” दक्षः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तर¦ n. (-रं)
1. Included space.
2. Inner part, middle. E. अभि and अन्तर within.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तर [abhyantara], a. [अभिगतमन्तरम्] Interior, internal, inner (opp. बाह्य); R.17.45; K.66; कृच्छ्रो$भ्यन्तरशोणिते Y. 3.292.

Being included in, one of a group or body; देवीपरिजनाभ्यन्तरः M.5; गणाभ्यन्तर एव च Ms.3.154; R.8.95

Initiated in, skilled or proficient in, familiar or conversant with; with loc., or sometimes gen., or in comp.; संगीतके$भ्यन्तरे स्वः M.5. अहो प्रयोगाभ्यन्तरः प्राश्निकः M.2; अनभ्यन्तरे आवां मदनगतस्य वृत्तान्तस्य Ś.3; मन्त्रेष्वभ्यन्तराः के स्युः Rām., see अभ्यन्तरीकृ below.

Nearest, intimate, closely or intimately related; त्यक्ताश्चाभ्यन्तरा येन Pt.1.259. -रम् The inside or interior, inner or interior part of anything), space within; प्रविश्याभ्यन्तरं रिपुः (नाशयेत्) Pt. 2.38; K.15,17,18; ˚गतः आत्मा M.5. inmost soul; शमीमिवाभ्यन्तरलीनपावकां R.3.9; Bg.5.27, V.2, Mk.1, पर्णाभ्यन्तरलीनतां विजहति Ś.7.8.

Included space, interval (of time or place); षण्मासाभ्यन्तरे Pt.4.

The mind.-रम्, -रतः adv. In the interior, inside, inward.

Comp. आयामः curvature of the spine by spasm.

emprosthonos. -आराम a. internally delighted; see अन्तराराम. -करण a. having the organs (concealed) inside, internally possessed of the powers of perception &c.; ˚णया मया प्रत्यक्षीकृतवृत्तान्तो महाराजः V.4 (-नम्) the internal organ i. e. अन्तःकरण. -कला the secret art, the art of coquetry or flirtation; Dk.2.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तर/ अभ्य्-अन्तर mf( आ)n. interior , being inside of , included in( loc. ; gen. or in comp. [See. गणा-भ्यन्तर]) MBh. ii , 2282 , etc.

अभ्यन्तर/ अभ्य्-अन्तर mf( आ)n. initiated in , conversant with( loc. ) R. Megh.

अभ्यन्तर/ अभ्य्-अन्तर mf( आ)n. next , nearly related , intimate Pan5cat.

अभ्यन्तर/ अभ्य्-अन्तर n. inner part , interior , inside , middle S3a1k. etc.

अभ्यन्तर/ अभ्य्-अन्तर n. (generally loc. ; ifc. )interval , space of time Mr2icch. Pan5cat. Hit.

"https://sa.wiktionary.org/w/index.php?title=अभ्यन्तर&oldid=487877" इत्यस्माद् प्रतिप्राप्तम्