यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसनम्, क्ली, (अभि + अस + ल्युट् ।) अभ्यास- करणं । पौनःपुन्येन करणं चिन्तनञ्च । यथा, -- “स्यादभ्यासोऽभ्यसनेऽन्तिके” । इति मेदिनी ॥ (अभ्यासः । पौनःपुन्येनैकक्रियाकरणं । पुनःपुनः व्यावर्त्तनम् । “विद्यामभ्यसनेनेव प्रसादयितुमर्हसि” । इति रघुः । “स्वाध्यायाभ्यसनञ्चैव वाङ्मयं तप उच्यते” । इति गीता ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसन¦ न॰ अभि + अस--ल्युट्।

१ अभ्यासे

२ पौनःपुन्येनैक-क्रियाक्ररणे

३ पुनःपुनरावर्त्तने
“विद्यामभ्यसनेनेव प्रसा-दयितुमर्हसि” रघुः।
“स्वाध्यायाभ्यसनं चैव वाङ्मयं तपउच्यते” गीता
“अनभ्यसनशीलस्य विद्येव तनुतां गता” रामा॰
“वेदस्वीकरणं पूर्ब्बं विचारोऽभ्यसनं जपः” दक्षः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसन¦ n. (-नं) Frequent repetition, use, exercise, especially of the memory, learning by rote. E. अभि frequently, अस to throw or send, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसनम् [abhyasanam], 1 Repetition, repeated practice or exercise; ब्रह्मध्यानाभ्यसनविधिना Bh.3.41; स्वाध्यायाभ्यसनम् Bg. 17.15.

Constant study, close application (to anything); (तां) विद्यामभ्यसनेनेव प्रसादयितुमर्हसि R.1.88; अनभ्यसनशीलस्य विद्येव तनुतां गता Rām.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसन/ अभ्य्-असन n. practice , exercise R. etc.

"https://sa.wiktionary.org/w/index.php?title=अभ्यसन&oldid=487900" इत्यस्माद् प्रतिप्राप्तम्