यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसूयति [abhyasūyati], Den. P.

To be angry with, bear malice against, envy, be jealous of (with acc.); न च मां यो$भ्यसूयति Bg.18.67; प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे Mb.

Not to like, detract from, calumniate; ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् Bg.3.32.

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यायाम्
1.3.5
विराध्नोति अभ्यसूयति सूर्क्ष्यति ईर्क्ष्यति ईर्ष्यति भर्त्स्यते

"https://sa.wiktionary.org/w/index.php?title=अभ्यसूयति&oldid=487902" इत्यस्माद् प्रतिप्राप्तम्