यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यस्त¦ त्रि॰ अभि + अस--क्त। पौनःपुन्येनैकजातीयाकियाकर्मणि पुनःपुनरावर्त्तिते।
“शैशवेऽभ्यस्तविद्यानां यौवनेविषयैषिणामिति” रघुः।


“उभे अभ्यस्तम्” पा॰उक्तयोः कृतद्वित्वयोरुभयोः धातुभागयोः।
“नाभ्य-स्ताच्छतुः”
“अभ्यस्तस्य च” पा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Exercised, practiced.
2. Learnt by heart.
3. Repeated as the radical syllable of a verb. E. अभि frequently, अस to throw or send, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यस्त [abhyasta], p. p.

Repeated, frequently practised, exercised; नयनयोरभ्यस्तमामीलनम् Amaru.97; used or accustomed to; अनभ्यस्तरथचर्याः U.5; not accustomed to the use of the chariot; ˚गुणा च वाणी Māl.3.11.

Learnt, studied; शैशवे$भ्यस्तविद्यानाम् R.1.8; Bh.3. 89.

(In Math.) Multiplied; अयुतं दशकृत्वो$भ्यस्तं नियुतमुच्यते Nir.

(In gram.) Reduplicated. -स्तम् Reduplicated base of a root.

अभ्यस्तम् [abhyastam], ind.

[अस्तमभि] Towards sunset; ˚गम् -इ, -या to go down or set (as the sun) during or with reference to some act.

Repeated, again and again; अभ्यस्तं भौतिकं पश्यन् Mb.12.278.16.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यस्त/ अभ्य्-अस्त mfn. accumulated by repeated practice (as food) Sus3r.

अभ्यस्त/ अभ्य्-अस्त mfn. practised , exercised Mr2icch. etc.

अभ्यस्त/ अभ्य्-अस्त mfn. learnt by heart , repeated , studied Ragh. i , 8 , etc.

अभ्यस्त/ अभ्य्-अस्त mfn. multiplied Nir. Su1ryas.

अभ्यस्त/ अभ्य्-अस्त mfn. (in Gr. )reduplicated (as roots) Nir.

अभ्यस्त/ अभ्य्-अस्त n. the reduplicated base of a root Pa1n2.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यस्त न.
किसी विशिष्ट कर्म के समाप्त होने के पूर्व (सूर्यास्त), शां.श्रौ.सू. 3.19.9; वि. (स्त्री.) दुहराई गयी, आश्व.श्रौ.सू. 1.2.22।

"https://sa.wiktionary.org/w/index.php?title=अभ्यस्त&oldid=487903" इत्यस्माद् प्रतिप्राप्तम्